Sanskrit tools

Sanskrit declension


Declension of भुक्तशेष bhuktaśeṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तशेषम् bhuktaśeṣam
भुक्तशेषे bhuktaśeṣe
भुक्तशेषाणि bhuktaśeṣāṇi
Vocative भुक्तशेष bhuktaśeṣa
भुक्तशेषे bhuktaśeṣe
भुक्तशेषाणि bhuktaśeṣāṇi
Accusative भुक्तशेषम् bhuktaśeṣam
भुक्तशेषे bhuktaśeṣe
भुक्तशेषाणि bhuktaśeṣāṇi
Instrumental भुक्तशेषेण bhuktaśeṣeṇa
भुक्तशेषाभ्याम् bhuktaśeṣābhyām
भुक्तशेषैः bhuktaśeṣaiḥ
Dative भुक्तशेषाय bhuktaśeṣāya
भुक्तशेषाभ्याम् bhuktaśeṣābhyām
भुक्तशेषेभ्यः bhuktaśeṣebhyaḥ
Ablative भुक्तशेषात् bhuktaśeṣāt
भुक्तशेषाभ्याम् bhuktaśeṣābhyām
भुक्तशेषेभ्यः bhuktaśeṣebhyaḥ
Genitive भुक्तशेषस्य bhuktaśeṣasya
भुक्तशेषयोः bhuktaśeṣayoḥ
भुक्तशेषाणाम् bhuktaśeṣāṇām
Locative भुक्तशेषे bhuktaśeṣe
भुक्तशेषयोः bhuktaśeṣayoḥ
भुक्तशेषेषु bhuktaśeṣeṣu