Sanskrit tools

Sanskrit declension


Declension of भुक्ति bhukti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तिः bhuktiḥ
भुक्ती bhuktī
भुक्तयः bhuktayaḥ
Vocative भुक्ते bhukte
भुक्ती bhuktī
भुक्तयः bhuktayaḥ
Accusative भुक्तिम् bhuktim
भुक्ती bhuktī
भुक्तीः bhuktīḥ
Instrumental भुक्त्या bhuktyā
भुक्तिभ्याम् bhuktibhyām
भुक्तिभिः bhuktibhiḥ
Dative भुक्तये bhuktaye
भुक्त्यै bhuktyai
भुक्तिभ्याम् bhuktibhyām
भुक्तिभ्यः bhuktibhyaḥ
Ablative भुक्तेः bhukteḥ
भुक्त्याः bhuktyāḥ
भुक्तिभ्याम् bhuktibhyām
भुक्तिभ्यः bhuktibhyaḥ
Genitive भुक्तेः bhukteḥ
भुक्त्याः bhuktyāḥ
भुक्त्योः bhuktyoḥ
भुक्तीनाम् bhuktīnām
Locative भुक्तौ bhuktau
भुक्त्याम् bhuktyām
भुक्त्योः bhuktyoḥ
भुक्तिषु bhuktiṣu