Singular | Dual | Plural | |
Nominative |
भुक्तिः
bhuktiḥ |
भुक्ती
bhuktī |
भुक्तयः
bhuktayaḥ |
Vocative |
भुक्ते
bhukte |
भुक्ती
bhuktī |
भुक्तयः
bhuktayaḥ |
Accusative |
भुक्तिम्
bhuktim |
भुक्ती
bhuktī |
भुक्तीः
bhuktīḥ |
Instrumental |
भुक्त्या
bhuktyā |
भुक्तिभ्याम्
bhuktibhyām |
भुक्तिभिः
bhuktibhiḥ |
Dative |
भुक्तये
bhuktaye भुक्त्यै bhuktyai |
भुक्तिभ्याम्
bhuktibhyām |
भुक्तिभ्यः
bhuktibhyaḥ |
Ablative |
भुक्तेः
bhukteḥ भुक्त्याः bhuktyāḥ |
भुक्तिभ्याम्
bhuktibhyām |
भुक्तिभ्यः
bhuktibhyaḥ |
Genitive |
भुक्तेः
bhukteḥ भुक्त्याः bhuktyāḥ |
भुक्त्योः
bhuktyoḥ |
भुक्तीनाम्
bhuktīnām |
Locative |
भुक्तौ
bhuktau भुक्त्याम् bhuktyām |
भुक्त्योः
bhuktyoḥ |
भुक्तिषु
bhuktiṣu |