| Singular | Dual | Plural |
Nominative |
भुक्त्वासुहितम्
bhuktvāsuhitam
|
भुक्त्वासुहिते
bhuktvāsuhite
|
भुक्त्वासुहितानि
bhuktvāsuhitāni
|
Vocative |
भुक्त्वासुहित
bhuktvāsuhita
|
भुक्त्वासुहिते
bhuktvāsuhite
|
भुक्त्वासुहितानि
bhuktvāsuhitāni
|
Accusative |
भुक्त्वासुहितम्
bhuktvāsuhitam
|
भुक्त्वासुहिते
bhuktvāsuhite
|
भुक्त्वासुहितानि
bhuktvāsuhitāni
|
Instrumental |
भुक्त्वासुहितेन
bhuktvāsuhitena
|
भुक्त्वासुहिताभ्याम्
bhuktvāsuhitābhyām
|
भुक्त्वासुहितैः
bhuktvāsuhitaiḥ
|
Dative |
भुक्त्वासुहिताय
bhuktvāsuhitāya
|
भुक्त्वासुहिताभ्याम्
bhuktvāsuhitābhyām
|
भुक्त्वासुहितेभ्यः
bhuktvāsuhitebhyaḥ
|
Ablative |
भुक्त्वासुहितात्
bhuktvāsuhitāt
|
भुक्त्वासुहिताभ्याम्
bhuktvāsuhitābhyām
|
भुक्त्वासुहितेभ्यः
bhuktvāsuhitebhyaḥ
|
Genitive |
भुक्त्वासुहितस्य
bhuktvāsuhitasya
|
भुक्त्वासुहितयोः
bhuktvāsuhitayoḥ
|
भुक्त्वासुहितानाम्
bhuktvāsuhitānām
|
Locative |
भुक्त्वासुहिते
bhuktvāsuhite
|
भुक्त्वासुहितयोः
bhuktvāsuhitayoḥ
|
भुक्त्वासुहितेषु
bhuktvāsuhiteṣu
|