Sanskrit tools

Sanskrit declension


Declension of भुक्त्वासुहित bhuktvāsuhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्त्वासुहितम् bhuktvāsuhitam
भुक्त्वासुहिते bhuktvāsuhite
भुक्त्वासुहितानि bhuktvāsuhitāni
Vocative भुक्त्वासुहित bhuktvāsuhita
भुक्त्वासुहिते bhuktvāsuhite
भुक्त्वासुहितानि bhuktvāsuhitāni
Accusative भुक्त्वासुहितम् bhuktvāsuhitam
भुक्त्वासुहिते bhuktvāsuhite
भुक्त्वासुहितानि bhuktvāsuhitāni
Instrumental भुक्त्वासुहितेन bhuktvāsuhitena
भुक्त्वासुहिताभ्याम् bhuktvāsuhitābhyām
भुक्त्वासुहितैः bhuktvāsuhitaiḥ
Dative भुक्त्वासुहिताय bhuktvāsuhitāya
भुक्त्वासुहिताभ्याम् bhuktvāsuhitābhyām
भुक्त्वासुहितेभ्यः bhuktvāsuhitebhyaḥ
Ablative भुक्त्वासुहितात् bhuktvāsuhitāt
भुक्त्वासुहिताभ्याम् bhuktvāsuhitābhyām
भुक्त्वासुहितेभ्यः bhuktvāsuhitebhyaḥ
Genitive भुक्त्वासुहितस्य bhuktvāsuhitasya
भुक्त्वासुहितयोः bhuktvāsuhitayoḥ
भुक्त्वासुहितानाम् bhuktvāsuhitānām
Locative भुक्त्वासुहिते bhuktvāsuhite
भुक्त्वासुहितयोः bhuktvāsuhitayoḥ
भुक्त्वासुहितेषु bhuktvāsuhiteṣu