Singular | Dual | Plural | |
Nominative |
भुजिः
bhujiḥ |
भुजी
bhujī |
भुजयः
bhujayaḥ |
Vocative |
भुजे
bhuje |
भुजी
bhujī |
भुजयः
bhujayaḥ |
Accusative |
भुजिम्
bhujim |
भुजी
bhujī |
भुजीः
bhujīḥ |
Instrumental |
भुज्या
bhujyā |
भुजिभ्याम्
bhujibhyām |
भुजिभिः
bhujibhiḥ |
Dative |
भुजये
bhujaye भुज्यै bhujyai |
भुजिभ्याम्
bhujibhyām |
भुजिभ्यः
bhujibhyaḥ |
Ablative |
भुजेः
bhujeḥ भुज्याः bhujyāḥ |
भुजिभ्याम्
bhujibhyām |
भुजिभ्यः
bhujibhyaḥ |
Genitive |
भुजेः
bhujeḥ भुज्याः bhujyāḥ |
भुज्योः
bhujyoḥ |
भुजीनाम्
bhujīnām |
Locative |
भुजौ
bhujau भुज्याम् bhujyām |
भुज्योः
bhujyoḥ |
भुजिषु
bhujiṣu |