Sanskrit tools

Sanskrit declension


Declension of भुजिष्य bhujiṣya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजिष्यः bhujiṣyaḥ
भुजिष्यौ bhujiṣyau
भुजिष्याः bhujiṣyāḥ
Vocative भुजिष्य bhujiṣya
भुजिष्यौ bhujiṣyau
भुजिष्याः bhujiṣyāḥ
Accusative भुजिष्यम् bhujiṣyam
भुजिष्यौ bhujiṣyau
भुजिष्यान् bhujiṣyān
Instrumental भुजिष्येण bhujiṣyeṇa
भुजिष्याभ्याम् bhujiṣyābhyām
भुजिष्यैः bhujiṣyaiḥ
Dative भुजिष्याय bhujiṣyāya
भुजिष्याभ्याम् bhujiṣyābhyām
भुजिष्येभ्यः bhujiṣyebhyaḥ
Ablative भुजिष्यात् bhujiṣyāt
भुजिष्याभ्याम् bhujiṣyābhyām
भुजिष्येभ्यः bhujiṣyebhyaḥ
Genitive भुजिष्यस्य bhujiṣyasya
भुजिष्ययोः bhujiṣyayoḥ
भुजिष्याणाम् bhujiṣyāṇām
Locative भुजिष्ये bhujiṣye
भुजिष्ययोः bhujiṣyayoḥ
भुजिष्येषु bhujiṣyeṣu