| Singular | Dual | Plural |
Nominative |
भुजिष्यः
bhujiṣyaḥ
|
भुजिष्यौ
bhujiṣyau
|
भुजिष्याः
bhujiṣyāḥ
|
Vocative |
भुजिष्य
bhujiṣya
|
भुजिष्यौ
bhujiṣyau
|
भुजिष्याः
bhujiṣyāḥ
|
Accusative |
भुजिष्यम्
bhujiṣyam
|
भुजिष्यौ
bhujiṣyau
|
भुजिष्यान्
bhujiṣyān
|
Instrumental |
भुजिष्येण
bhujiṣyeṇa
|
भुजिष्याभ्याम्
bhujiṣyābhyām
|
भुजिष्यैः
bhujiṣyaiḥ
|
Dative |
भुजिष्याय
bhujiṣyāya
|
भुजिष्याभ्याम्
bhujiṣyābhyām
|
भुजिष्येभ्यः
bhujiṣyebhyaḥ
|
Ablative |
भुजिष्यात्
bhujiṣyāt
|
भुजिष्याभ्याम्
bhujiṣyābhyām
|
भुजिष्येभ्यः
bhujiṣyebhyaḥ
|
Genitive |
भुजिष्यस्य
bhujiṣyasya
|
भुजिष्ययोः
bhujiṣyayoḥ
|
भुजिष्याणाम्
bhujiṣyāṇām
|
Locative |
भुजिष्ये
bhujiṣye
|
भुजिष्ययोः
bhujiṣyayoḥ
|
भुजिष्येषु
bhujiṣyeṣu
|