Sanskrit tools

Sanskrit declension


Declension of भुजिष्या bhujiṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजिष्या bhujiṣyā
भुजिष्ये bhujiṣye
भुजिष्याः bhujiṣyāḥ
Vocative भुजिष्ये bhujiṣye
भुजिष्ये bhujiṣye
भुजिष्याः bhujiṣyāḥ
Accusative भुजिष्याम् bhujiṣyām
भुजिष्ये bhujiṣye
भुजिष्याः bhujiṣyāḥ
Instrumental भुजिष्यया bhujiṣyayā
भुजिष्याभ्याम् bhujiṣyābhyām
भुजिष्याभिः bhujiṣyābhiḥ
Dative भुजिष्यायै bhujiṣyāyai
भुजिष्याभ्याम् bhujiṣyābhyām
भुजिष्याभ्यः bhujiṣyābhyaḥ
Ablative भुजिष्यायाः bhujiṣyāyāḥ
भुजिष्याभ्याम् bhujiṣyābhyām
भुजिष्याभ्यः bhujiṣyābhyaḥ
Genitive भुजिष्यायाः bhujiṣyāyāḥ
भुजिष्ययोः bhujiṣyayoḥ
भुजिष्याणाम् bhujiṣyāṇām
Locative भुजिष्यायाम् bhujiṣyāyām
भुजिष्ययोः bhujiṣyayoḥ
भुजिष्यासु bhujiṣyāsu