Sanskrit tools

Sanskrit declension


Declension of अंशभूत aṁśabhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंशभूतः aṁśabhūtaḥ
अंशभूतौ aṁśabhūtau
अंशभूताः aṁśabhūtāḥ
Vocative अंशभूत aṁśabhūta
अंशभूतौ aṁśabhūtau
अंशभूताः aṁśabhūtāḥ
Accusative अंशभूतम् aṁśabhūtam
अंशभूतौ aṁśabhūtau
अंशभूतान् aṁśabhūtān
Instrumental अंशभूतेन aṁśabhūtena
अंशभूताभ्याम् aṁśabhūtābhyām
अंशभूतैः aṁśabhūtaiḥ
Dative अंशभूताय aṁśabhūtāya
अंशभूताभ्याम् aṁśabhūtābhyām
अंशभूतेभ्यः aṁśabhūtebhyaḥ
Ablative अंशभूतात् aṁśabhūtāt
अंशभूताभ्याम् aṁśabhūtābhyām
अंशभूतेभ्यः aṁśabhūtebhyaḥ
Genitive अंशभूतस्य aṁśabhūtasya
अंशभूतयोः aṁśabhūtayoḥ
अंशभूतानाम् aṁśabhūtānām
Locative अंशभूते aṁśabhūte
अंशभूतयोः aṁśabhūtayoḥ
अंशभूतेषु aṁśabhūteṣu