| Singular | Dual | Plural |
Nominative |
अकरिष्यान्
akariṣyān
|
अकरिष्यन्तौ
akariṣyantau
|
अकरिष्यन्तः
akariṣyantaḥ
|
Vocative |
अकरिष्यन्
akariṣyan
|
अकरिष्यन्तौ
akariṣyantau
|
अकरिष्यन्तः
akariṣyantaḥ
|
Accusative |
अकरिष्यन्तम्
akariṣyantam
|
अकरिष्यन्तौ
akariṣyantau
|
अकरिष्यतः
akariṣyataḥ
|
Instrumental |
अकरिष्यता
akariṣyatā
|
अकरिष्यद्भ्याम्
akariṣyadbhyām
|
अकरिष्यद्भिः
akariṣyadbhiḥ
|
Dative |
अकरिष्यते
akariṣyate
|
अकरिष्यद्भ्याम्
akariṣyadbhyām
|
अकरिष्यद्भ्यः
akariṣyadbhyaḥ
|
Ablative |
अकरिष्यतः
akariṣyataḥ
|
अकरिष्यद्भ्याम्
akariṣyadbhyām
|
अकरिष्यद्भ्यः
akariṣyadbhyaḥ
|
Genitive |
अकरिष्यतः
akariṣyataḥ
|
अकरिष्यतोः
akariṣyatoḥ
|
अकरिष्यताम्
akariṣyatām
|
Locative |
अकरिष्यति
akariṣyati
|
अकरिष्यतोः
akariṣyatoḥ
|
अकरिष्यत्सु
akariṣyatsu
|