| Singular | Dual | Plural |
Nominative |
मधुनन्दिः
madhunandiḥ
|
मधुनन्दी
madhunandī
|
मधुनन्दयः
madhunandayaḥ
|
Vocative |
मधुनन्दे
madhunande
|
मधुनन्दी
madhunandī
|
मधुनन्दयः
madhunandayaḥ
|
Accusative |
मधुनन्दिम्
madhunandim
|
मधुनन्दी
madhunandī
|
मधुनन्दीन्
madhunandīn
|
Instrumental |
मधुनन्दिना
madhunandinā
|
मधुनन्दिभ्याम्
madhunandibhyām
|
मधुनन्दिभिः
madhunandibhiḥ
|
Dative |
मधुनन्दये
madhunandaye
|
मधुनन्दिभ्याम्
madhunandibhyām
|
मधुनन्दिभ्यः
madhunandibhyaḥ
|
Ablative |
मधुनन्देः
madhunandeḥ
|
मधुनन्दिभ्याम्
madhunandibhyām
|
मधुनन्दिभ्यः
madhunandibhyaḥ
|
Genitive |
मधुनन्देः
madhunandeḥ
|
मधुनन्द्योः
madhunandyoḥ
|
मधुनन्दीनाम्
madhunandīnām
|
Locative |
मधुनन्दौ
madhunandau
|
मधुनन्द्योः
madhunandyoḥ
|
मधुनन्दिषु
madhunandiṣu
|