| Singular | Dual | Plural |
Nominative |
मधुनालिकेरकः
madhunālikerakaḥ
|
मधुनालिकेरकौ
madhunālikerakau
|
मधुनालिकेरकाः
madhunālikerakāḥ
|
Vocative |
मधुनालिकेरक
madhunālikeraka
|
मधुनालिकेरकौ
madhunālikerakau
|
मधुनालिकेरकाः
madhunālikerakāḥ
|
Accusative |
मधुनालिकेरकम्
madhunālikerakam
|
मधुनालिकेरकौ
madhunālikerakau
|
मधुनालिकेरकान्
madhunālikerakān
|
Instrumental |
मधुनालिकेरकेण
madhunālikerakeṇa
|
मधुनालिकेरकाभ्याम्
madhunālikerakābhyām
|
मधुनालिकेरकैः
madhunālikerakaiḥ
|
Dative |
मधुनालिकेरकाय
madhunālikerakāya
|
मधुनालिकेरकाभ्याम्
madhunālikerakābhyām
|
मधुनालिकेरकेभ्यः
madhunālikerakebhyaḥ
|
Ablative |
मधुनालिकेरकात्
madhunālikerakāt
|
मधुनालिकेरकाभ्याम्
madhunālikerakābhyām
|
मधुनालिकेरकेभ्यः
madhunālikerakebhyaḥ
|
Genitive |
मधुनालिकेरकस्य
madhunālikerakasya
|
मधुनालिकेरकयोः
madhunālikerakayoḥ
|
मधुनालिकेरकाणाम्
madhunālikerakāṇām
|
Locative |
मधुनालिकेरके
madhunālikerake
|
मधुनालिकेरकयोः
madhunālikerakayoḥ
|
मधुनालिकेरकेषु
madhunālikerakeṣu
|