| Singular | Dual | Plural |
Nominative |
मधुनालिकेरिकः
madhunālikerikaḥ
|
मधुनालिकेरिकौ
madhunālikerikau
|
मधुनालिकेरिकाः
madhunālikerikāḥ
|
Vocative |
मधुनालिकेरिक
madhunālikerika
|
मधुनालिकेरिकौ
madhunālikerikau
|
मधुनालिकेरिकाः
madhunālikerikāḥ
|
Accusative |
मधुनालिकेरिकम्
madhunālikerikam
|
मधुनालिकेरिकौ
madhunālikerikau
|
मधुनालिकेरिकान्
madhunālikerikān
|
Instrumental |
मधुनालिकेरिकेण
madhunālikerikeṇa
|
मधुनालिकेरिकाभ्याम्
madhunālikerikābhyām
|
मधुनालिकेरिकैः
madhunālikerikaiḥ
|
Dative |
मधुनालिकेरिकाय
madhunālikerikāya
|
मधुनालिकेरिकाभ्याम्
madhunālikerikābhyām
|
मधुनालिकेरिकेभ्यः
madhunālikerikebhyaḥ
|
Ablative |
मधुनालिकेरिकात्
madhunālikerikāt
|
मधुनालिकेरिकाभ्याम्
madhunālikerikābhyām
|
मधुनालिकेरिकेभ्यः
madhunālikerikebhyaḥ
|
Genitive |
मधुनालिकेरिकस्य
madhunālikerikasya
|
मधुनालिकेरिकयोः
madhunālikerikayoḥ
|
मधुनालिकेरिकाणाम्
madhunālikerikāṇām
|
Locative |
मधुनालिकेरिके
madhunālikerike
|
मधुनालिकेरिकयोः
madhunālikerikayoḥ
|
मधुनालिकेरिकेषु
madhunālikerikeṣu
|