Sanskrit tools

Sanskrit declension


Declension of मधुनालिकेरिक madhunālikerika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुनालिकेरिकः madhunālikerikaḥ
मधुनालिकेरिकौ madhunālikerikau
मधुनालिकेरिकाः madhunālikerikāḥ
Vocative मधुनालिकेरिक madhunālikerika
मधुनालिकेरिकौ madhunālikerikau
मधुनालिकेरिकाः madhunālikerikāḥ
Accusative मधुनालिकेरिकम् madhunālikerikam
मधुनालिकेरिकौ madhunālikerikau
मधुनालिकेरिकान् madhunālikerikān
Instrumental मधुनालिकेरिकेण madhunālikerikeṇa
मधुनालिकेरिकाभ्याम् madhunālikerikābhyām
मधुनालिकेरिकैः madhunālikerikaiḥ
Dative मधुनालिकेरिकाय madhunālikerikāya
मधुनालिकेरिकाभ्याम् madhunālikerikābhyām
मधुनालिकेरिकेभ्यः madhunālikerikebhyaḥ
Ablative मधुनालिकेरिकात् madhunālikerikāt
मधुनालिकेरिकाभ्याम् madhunālikerikābhyām
मधुनालिकेरिकेभ्यः madhunālikerikebhyaḥ
Genitive मधुनालिकेरिकस्य madhunālikerikasya
मधुनालिकेरिकयोः madhunālikerikayoḥ
मधुनालिकेरिकाणाम् madhunālikerikāṇām
Locative मधुनालिकेरिके madhunālikerike
मधुनालिकेरिकयोः madhunālikerikayoḥ
मधुनालिकेरिकेषु madhunālikerikeṣu