Singular | Dual | Plural | |
Nominative |
मधुनिहा
madhunihā |
मधुनिहनौ
madhunihanau |
मधुनिहनः
madhunihanaḥ |
Vocative |
मधुनिहन्
madhunihan |
मधुनिहनौ
madhunihanau |
मधुनिहनः
madhunihanaḥ |
Accusative |
मधुनिहनम्
madhunihanam |
मधुनिहनौ
madhunihanau |
मधुनिघ्नः
madhunighnaḥ |
Instrumental |
मधुनिघ्ना
madhunighnā |
मधुनिहभ्याम्
madhunihabhyām |
मधुनिहभिः
madhunihabhiḥ |
Dative |
मधुनिघ्ने
madhunighne |
मधुनिहभ्याम्
madhunihabhyām |
मधुनिहभ्यः
madhunihabhyaḥ |
Ablative |
मधुनिघ्नः
madhunighnaḥ |
मधुनिहभ्याम्
madhunihabhyām |
मधुनिहभ्यः
madhunihabhyaḥ |
Genitive |
मधुनिघ्नः
madhunighnaḥ |
मधुनिघ्नोः
madhunighnoḥ |
मधुनिघ्नाम्
madhunighnām |
Locative |
मधुनिघ्नि
madhunighni मधुनिहनि madhunihani |
मधुनिघ्नोः
madhunighnoḥ |
मधुनिहसु
madhunihasu |