Singular | Dual | Plural | |
Nominative |
मधुपः
madhupaḥ |
मधुपौ
madhupau |
मधुपाः
madhupāḥ |
Vocative |
मधुप
madhupa |
मधुपौ
madhupau |
मधुपाः
madhupāḥ |
Accusative |
मधुपम्
madhupam |
मधुपौ
madhupau |
मधुपान्
madhupān |
Instrumental |
मधुपेन
madhupena |
मधुपाभ्याम्
madhupābhyām |
मधुपैः
madhupaiḥ |
Dative |
मधुपाय
madhupāya |
मधुपाभ्याम्
madhupābhyām |
मधुपेभ्यः
madhupebhyaḥ |
Ablative |
मधुपात्
madhupāt |
मधुपाभ्याम्
madhupābhyām |
मधुपेभ्यः
madhupebhyaḥ |
Genitive |
मधुपस्य
madhupasya |
मधुपयोः
madhupayoḥ |
मधुपानाम्
madhupānām |
Locative |
मधुपे
madhupe |
मधुपयोः
madhupayoḥ |
मधुपेषु
madhupeṣu |