| Singular | Dual | Plural |
Nominative |
मधुपटलः
madhupaṭalaḥ
|
मधुपटलौ
madhupaṭalau
|
मधुपटलाः
madhupaṭalāḥ
|
Vocative |
मधुपटल
madhupaṭala
|
मधुपटलौ
madhupaṭalau
|
मधुपटलाः
madhupaṭalāḥ
|
Accusative |
मधुपटलम्
madhupaṭalam
|
मधुपटलौ
madhupaṭalau
|
मधुपटलान्
madhupaṭalān
|
Instrumental |
मधुपटलेन
madhupaṭalena
|
मधुपटलाभ्याम्
madhupaṭalābhyām
|
मधुपटलैः
madhupaṭalaiḥ
|
Dative |
मधुपटलाय
madhupaṭalāya
|
मधुपटलाभ्याम्
madhupaṭalābhyām
|
मधुपटलेभ्यः
madhupaṭalebhyaḥ
|
Ablative |
मधुपटलात्
madhupaṭalāt
|
मधुपटलाभ्याम्
madhupaṭalābhyām
|
मधुपटलेभ्यः
madhupaṭalebhyaḥ
|
Genitive |
मधुपटलस्य
madhupaṭalasya
|
मधुपटलयोः
madhupaṭalayoḥ
|
मधुपटलानाम्
madhupaṭalānām
|
Locative |
मधुपटले
madhupaṭale
|
मधुपटलयोः
madhupaṭalayoḥ
|
मधुपटलेषु
madhupaṭaleṣu
|