| Singular | Dual | Plural |
Nominative |
मधुपर्कः
madhuparkaḥ
|
मधुपर्कौ
madhuparkau
|
मधुपर्काः
madhuparkāḥ
|
Vocative |
मधुपर्क
madhuparka
|
मधुपर्कौ
madhuparkau
|
मधुपर्काः
madhuparkāḥ
|
Accusative |
मधुपर्कम्
madhuparkam
|
मधुपर्कौ
madhuparkau
|
मधुपर्कान्
madhuparkān
|
Instrumental |
मधुपर्केण
madhuparkeṇa
|
मधुपर्काभ्याम्
madhuparkābhyām
|
मधुपर्कैः
madhuparkaiḥ
|
Dative |
मधुपर्काय
madhuparkāya
|
मधुपर्काभ्याम्
madhuparkābhyām
|
मधुपर्केभ्यः
madhuparkebhyaḥ
|
Ablative |
मधुपर्कात्
madhuparkāt
|
मधुपर्काभ्याम्
madhuparkābhyām
|
मधुपर्केभ्यः
madhuparkebhyaḥ
|
Genitive |
मधुपर्कस्य
madhuparkasya
|
मधुपर्कयोः
madhuparkayoḥ
|
मधुपर्काणाम्
madhuparkāṇām
|
Locative |
मधुपर्के
madhuparke
|
मधुपर्कयोः
madhuparkayoḥ
|
मधुपर्केषु
madhuparkeṣu
|