Singular | Dual | Plural | |
Nominative |
मधुपर्कपाणिः
madhuparkapāṇiḥ |
मधुपर्कपाणी
madhuparkapāṇī |
मधुपर्कपाणयः
madhuparkapāṇayaḥ |
Vocative |
मधुपर्कपाणे
madhuparkapāṇe |
मधुपर्कपाणी
madhuparkapāṇī |
मधुपर्कपाणयः
madhuparkapāṇayaḥ |
Accusative |
मधुपर्कपाणिम्
madhuparkapāṇim |
मधुपर्कपाणी
madhuparkapāṇī |
मधुपर्कपाणीः
madhuparkapāṇīḥ |
Instrumental |
मधुपर्कपाण्या
madhuparkapāṇyā |
मधुपर्कपाणिभ्याम्
madhuparkapāṇibhyām |
मधुपर्कपाणिभिः
madhuparkapāṇibhiḥ |
Dative |
मधुपर्कपाणये
madhuparkapāṇaye मधुपर्कपाण्यै madhuparkapāṇyai |
मधुपर्कपाणिभ्याम्
madhuparkapāṇibhyām |
मधुपर्कपाणिभ्यः
madhuparkapāṇibhyaḥ |
Ablative |
मधुपर्कपाणेः
madhuparkapāṇeḥ मधुपर्कपाण्याः madhuparkapāṇyāḥ |
मधुपर्कपाणिभ्याम्
madhuparkapāṇibhyām |
मधुपर्कपाणिभ्यः
madhuparkapāṇibhyaḥ |
Genitive |
मधुपर्कपाणेः
madhuparkapāṇeḥ मधुपर्कपाण्याः madhuparkapāṇyāḥ |
मधुपर्कपाण्योः
madhuparkapāṇyoḥ |
मधुपर्कपाणीनाम्
madhuparkapāṇīnām |
Locative |
मधुपर्कपाणौ
madhuparkapāṇau मधुपर्कपाण्याम् madhuparkapāṇyām |
मधुपर्कपाण्योः
madhuparkapāṇyoḥ |
मधुपर्कपाणिषु
madhuparkapāṇiṣu |