Singular | Dual | Plural | |
Nominative |
मधुपर्णिः
madhuparṇiḥ |
मधुपर्णी
madhuparṇī |
मधुपर्णयः
madhuparṇayaḥ |
Vocative |
मधुपर्णे
madhuparṇe |
मधुपर्णी
madhuparṇī |
मधुपर्णयः
madhuparṇayaḥ |
Accusative |
मधुपर्णिम्
madhuparṇim |
मधुपर्णी
madhuparṇī |
मधुपर्णीः
madhuparṇīḥ |
Instrumental |
मधुपर्ण्या
madhuparṇyā |
मधुपर्णिभ्याम्
madhuparṇibhyām |
मधुपर्णिभिः
madhuparṇibhiḥ |
Dative |
मधुपर्णये
madhuparṇaye मधुपर्ण्यै madhuparṇyai |
मधुपर्णिभ्याम्
madhuparṇibhyām |
मधुपर्णिभ्यः
madhuparṇibhyaḥ |
Ablative |
मधुपर्णेः
madhuparṇeḥ मधुपर्ण्याः madhuparṇyāḥ |
मधुपर्णिभ्याम्
madhuparṇibhyām |
मधुपर्णिभ्यः
madhuparṇibhyaḥ |
Genitive |
मधुपर्णेः
madhuparṇeḥ मधुपर्ण्याः madhuparṇyāḥ |
मधुपर्ण्योः
madhuparṇyoḥ |
मधुपर्णीनाम्
madhuparṇīnām |
Locative |
मधुपर्णौ
madhuparṇau मधुपर्ण्याम् madhuparṇyām |
मधुपर्ण्योः
madhuparṇyoḥ |
मधुपर्णिषु
madhuparṇiṣu |