Sanskrit tools

Sanskrit declension


Declension of मधुपर्णि madhuparṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपर्णिः madhuparṇiḥ
मधुपर्णी madhuparṇī
मधुपर्णयः madhuparṇayaḥ
Vocative मधुपर्णे madhuparṇe
मधुपर्णी madhuparṇī
मधुपर्णयः madhuparṇayaḥ
Accusative मधुपर्णिम् madhuparṇim
मधुपर्णी madhuparṇī
मधुपर्णीः madhuparṇīḥ
Instrumental मधुपर्ण्या madhuparṇyā
मधुपर्णिभ्याम् madhuparṇibhyām
मधुपर्णिभिः madhuparṇibhiḥ
Dative मधुपर्णये madhuparṇaye
मधुपर्ण्यै madhuparṇyai
मधुपर्णिभ्याम् madhuparṇibhyām
मधुपर्णिभ्यः madhuparṇibhyaḥ
Ablative मधुपर्णेः madhuparṇeḥ
मधुपर्ण्याः madhuparṇyāḥ
मधुपर्णिभ्याम् madhuparṇibhyām
मधुपर्णिभ्यः madhuparṇibhyaḥ
Genitive मधुपर्णेः madhuparṇeḥ
मधुपर्ण्याः madhuparṇyāḥ
मधुपर्ण्योः madhuparṇyoḥ
मधुपर्णीनाम् madhuparṇīnām
Locative मधुपर्णौ madhuparṇau
मधुपर्ण्याम् madhuparṇyām
मधुपर्ण्योः madhuparṇyoḥ
मधुपर्णिषु madhuparṇiṣu