| Singular | Dual | Plural |
Nominative |
मधुपातमः
madhupātamaḥ
|
मधुपातमौ
madhupātamau
|
मधुपातमाः
madhupātamāḥ
|
Vocative |
मधुपातम
madhupātama
|
मधुपातमौ
madhupātamau
|
मधुपातमाः
madhupātamāḥ
|
Accusative |
मधुपातमम्
madhupātamam
|
मधुपातमौ
madhupātamau
|
मधुपातमान्
madhupātamān
|
Instrumental |
मधुपातमेन
madhupātamena
|
मधुपातमाभ्याम्
madhupātamābhyām
|
मधुपातमैः
madhupātamaiḥ
|
Dative |
मधुपातमाय
madhupātamāya
|
मधुपातमाभ्याम्
madhupātamābhyām
|
मधुपातमेभ्यः
madhupātamebhyaḥ
|
Ablative |
मधुपातमात्
madhupātamāt
|
मधुपातमाभ्याम्
madhupātamābhyām
|
मधुपातमेभ्यः
madhupātamebhyaḥ
|
Genitive |
मधुपातमस्य
madhupātamasya
|
मधुपातमयोः
madhupātamayoḥ
|
मधुपातमानाम्
madhupātamānām
|
Locative |
मधुपातमे
madhupātame
|
मधुपातमयोः
madhupātamayoḥ
|
मधुपातमेषु
madhupātameṣu
|