Sanskrit tools

Sanskrit declension


Declension of मधुपातम madhupātama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपातमः madhupātamaḥ
मधुपातमौ madhupātamau
मधुपातमाः madhupātamāḥ
Vocative मधुपातम madhupātama
मधुपातमौ madhupātamau
मधुपातमाः madhupātamāḥ
Accusative मधुपातमम् madhupātamam
मधुपातमौ madhupātamau
मधुपातमान् madhupātamān
Instrumental मधुपातमेन madhupātamena
मधुपातमाभ्याम् madhupātamābhyām
मधुपातमैः madhupātamaiḥ
Dative मधुपातमाय madhupātamāya
मधुपातमाभ्याम् madhupātamābhyām
मधुपातमेभ्यः madhupātamebhyaḥ
Ablative मधुपातमात् madhupātamāt
मधुपातमाभ्याम् madhupātamābhyām
मधुपातमेभ्यः madhupātamebhyaḥ
Genitive मधुपातमस्य madhupātamasya
मधुपातमयोः madhupātamayoḥ
मधुपातमानाम् madhupātamānām
Locative मधुपातमे madhupātame
मधुपातमयोः madhupātamayoḥ
मधुपातमेषु madhupātameṣu