| Singular | Dual | Plural |
Nominative |
मधुपाका
madhupākā
|
मधुपाके
madhupāke
|
मधुपाकाः
madhupākāḥ
|
Vocative |
मधुपाके
madhupāke
|
मधुपाके
madhupāke
|
मधुपाकाः
madhupākāḥ
|
Accusative |
मधुपाकाम्
madhupākām
|
मधुपाके
madhupāke
|
मधुपाकाः
madhupākāḥ
|
Instrumental |
मधुपाकया
madhupākayā
|
मधुपाकाभ्याम्
madhupākābhyām
|
मधुपाकाभिः
madhupākābhiḥ
|
Dative |
मधुपाकायै
madhupākāyai
|
मधुपाकाभ्याम्
madhupākābhyām
|
मधुपाकाभ्यः
madhupākābhyaḥ
|
Ablative |
मधुपाकायाः
madhupākāyāḥ
|
मधुपाकाभ्याम्
madhupākābhyām
|
मधुपाकाभ्यः
madhupākābhyaḥ
|
Genitive |
मधुपाकायाः
madhupākāyāḥ
|
मधुपाकयोः
madhupākayoḥ
|
मधुपाकानाम्
madhupākānām
|
Locative |
मधुपाकायाम्
madhupākāyām
|
मधुपाकयोः
madhupākayoḥ
|
मधुपाकासु
madhupākāsu
|