Sanskrit tools

Sanskrit declension


Declension of मधुपाणि madhupāṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपाणिः madhupāṇiḥ
मधुपाणी madhupāṇī
मधुपाणयः madhupāṇayaḥ
Vocative मधुपाणे madhupāṇe
मधुपाणी madhupāṇī
मधुपाणयः madhupāṇayaḥ
Accusative मधुपाणिम् madhupāṇim
मधुपाणी madhupāṇī
मधुपाणीः madhupāṇīḥ
Instrumental मधुपाण्या madhupāṇyā
मधुपाणिभ्याम् madhupāṇibhyām
मधुपाणिभिः madhupāṇibhiḥ
Dative मधुपाणये madhupāṇaye
मधुपाण्यै madhupāṇyai
मधुपाणिभ्याम् madhupāṇibhyām
मधुपाणिभ्यः madhupāṇibhyaḥ
Ablative मधुपाणेः madhupāṇeḥ
मधुपाण्याः madhupāṇyāḥ
मधुपाणिभ्याम् madhupāṇibhyām
मधुपाणिभ्यः madhupāṇibhyaḥ
Genitive मधुपाणेः madhupāṇeḥ
मधुपाण्याः madhupāṇyāḥ
मधुपाण्योः madhupāṇyoḥ
मधुपाणीनाम् madhupāṇīnām
Locative मधुपाणौ madhupāṇau
मधुपाण्याम् madhupāṇyām
मधुपाण्योः madhupāṇyoḥ
मधुपाणिषु madhupāṇiṣu