Singular | Dual | Plural | |
Nominative |
मधुपाणिः
madhupāṇiḥ |
मधुपाणी
madhupāṇī |
मधुपाणयः
madhupāṇayaḥ |
Vocative |
मधुपाणे
madhupāṇe |
मधुपाणी
madhupāṇī |
मधुपाणयः
madhupāṇayaḥ |
Accusative |
मधुपाणिम्
madhupāṇim |
मधुपाणी
madhupāṇī |
मधुपाणीः
madhupāṇīḥ |
Instrumental |
मधुपाण्या
madhupāṇyā |
मधुपाणिभ्याम्
madhupāṇibhyām |
मधुपाणिभिः
madhupāṇibhiḥ |
Dative |
मधुपाणये
madhupāṇaye मधुपाण्यै madhupāṇyai |
मधुपाणिभ्याम्
madhupāṇibhyām |
मधुपाणिभ्यः
madhupāṇibhyaḥ |
Ablative |
मधुपाणेः
madhupāṇeḥ मधुपाण्याः madhupāṇyāḥ |
मधुपाणिभ्याम्
madhupāṇibhyām |
मधुपाणिभ्यः
madhupāṇibhyaḥ |
Genitive |
मधुपाणेः
madhupāṇeḥ मधुपाण्याः madhupāṇyāḥ |
मधुपाण्योः
madhupāṇyoḥ |
मधुपाणीनाम्
madhupāṇīnām |
Locative |
मधुपाणौ
madhupāṇau मधुपाण्याम् madhupāṇyām |
मधुपाण्योः
madhupāṇyoḥ |
मधुपाणिषु
madhupāṇiṣu |