Singular | Dual | Plural | |
Nominative |
मधुपाणि
madhupāṇi |
मधुपाणिनी
madhupāṇinī |
मधुपाणीनि
madhupāṇīni |
Vocative |
मधुपाणे
madhupāṇe मधुपाणि madhupāṇi |
मधुपाणिनी
madhupāṇinī |
मधुपाणीनि
madhupāṇīni |
Accusative |
मधुपाणि
madhupāṇi |
मधुपाणिनी
madhupāṇinī |
मधुपाणीनि
madhupāṇīni |
Instrumental |
मधुपाणिना
madhupāṇinā |
मधुपाणिभ्याम्
madhupāṇibhyām |
मधुपाणिभिः
madhupāṇibhiḥ |
Dative |
मधुपाणिने
madhupāṇine |
मधुपाणिभ्याम्
madhupāṇibhyām |
मधुपाणिभ्यः
madhupāṇibhyaḥ |
Ablative |
मधुपाणिनः
madhupāṇinaḥ |
मधुपाणिभ्याम्
madhupāṇibhyām |
मधुपाणिभ्यः
madhupāṇibhyaḥ |
Genitive |
मधुपाणिनः
madhupāṇinaḥ |
मधुपाणिनोः
madhupāṇinoḥ |
मधुपाणीनाम्
madhupāṇīnām |
Locative |
मधुपाणिनि
madhupāṇini |
मधुपाणिनोः
madhupāṇinoḥ |
मधुपाणिषु
madhupāṇiṣu |