Sanskrit tools

Sanskrit declension


Declension of मधुपाणि madhupāṇi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपाणि madhupāṇi
मधुपाणिनी madhupāṇinī
मधुपाणीनि madhupāṇīni
Vocative मधुपाणे madhupāṇe
मधुपाणि madhupāṇi
मधुपाणिनी madhupāṇinī
मधुपाणीनि madhupāṇīni
Accusative मधुपाणि madhupāṇi
मधुपाणिनी madhupāṇinī
मधुपाणीनि madhupāṇīni
Instrumental मधुपाणिना madhupāṇinā
मधुपाणिभ्याम् madhupāṇibhyām
मधुपाणिभिः madhupāṇibhiḥ
Dative मधुपाणिने madhupāṇine
मधुपाणिभ्याम् madhupāṇibhyām
मधुपाणिभ्यः madhupāṇibhyaḥ
Ablative मधुपाणिनः madhupāṇinaḥ
मधुपाणिभ्याम् madhupāṇibhyām
मधुपाणिभ्यः madhupāṇibhyaḥ
Genitive मधुपाणिनः madhupāṇinaḥ
मधुपाणिनोः madhupāṇinoḥ
मधुपाणीनाम् madhupāṇīnām
Locative मधुपाणिनि madhupāṇini
मधुपाणिनोः madhupāṇinoḥ
मधुपाणिषु madhupāṇiṣu