| Singular | Dual | Plural |
Nominative |
मधुपालिका
madhupālikā
|
मधुपालिके
madhupālike
|
मधुपालिकाः
madhupālikāḥ
|
Vocative |
मधुपालिके
madhupālike
|
मधुपालिके
madhupālike
|
मधुपालिकाः
madhupālikāḥ
|
Accusative |
मधुपालिकाम्
madhupālikām
|
मधुपालिके
madhupālike
|
मधुपालिकाः
madhupālikāḥ
|
Instrumental |
मधुपालिकया
madhupālikayā
|
मधुपालिकाभ्याम्
madhupālikābhyām
|
मधुपालिकाभिः
madhupālikābhiḥ
|
Dative |
मधुपालिकायै
madhupālikāyai
|
मधुपालिकाभ्याम्
madhupālikābhyām
|
मधुपालिकाभ्यः
madhupālikābhyaḥ
|
Ablative |
मधुपालिकायाः
madhupālikāyāḥ
|
मधुपालिकाभ्याम्
madhupālikābhyām
|
मधुपालिकाभ्यः
madhupālikābhyaḥ
|
Genitive |
मधुपालिकायाः
madhupālikāyāḥ
|
मधुपालिकयोः
madhupālikayoḥ
|
मधुपालिकानाम्
madhupālikānām
|
Locative |
मधुपालिकायाम्
madhupālikāyām
|
मधुपालिकयोः
madhupālikayoḥ
|
मधुपालिकासु
madhupālikāsu
|