Sanskrit tools

Sanskrit declension


Declension of मधुपिङ्गाक्ष madhupiṅgākṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपिङ्गाक्षः madhupiṅgākṣaḥ
मधुपिङ्गाक्षौ madhupiṅgākṣau
मधुपिङ्गाक्षाः madhupiṅgākṣāḥ
Vocative मधुपिङ्गाक्ष madhupiṅgākṣa
मधुपिङ्गाक्षौ madhupiṅgākṣau
मधुपिङ्गाक्षाः madhupiṅgākṣāḥ
Accusative मधुपिङ्गाक्षम् madhupiṅgākṣam
मधुपिङ्गाक्षौ madhupiṅgākṣau
मधुपिङ्गाक्षान् madhupiṅgākṣān
Instrumental मधुपिङ्गाक्षेण madhupiṅgākṣeṇa
मधुपिङ्गाक्षाभ्याम् madhupiṅgākṣābhyām
मधुपिङ्गाक्षैः madhupiṅgākṣaiḥ
Dative मधुपिङ्गाक्षाय madhupiṅgākṣāya
मधुपिङ्गाक्षाभ्याम् madhupiṅgākṣābhyām
मधुपिङ्गाक्षेभ्यः madhupiṅgākṣebhyaḥ
Ablative मधुपिङ्गाक्षात् madhupiṅgākṣāt
मधुपिङ्गाक्षाभ्याम् madhupiṅgākṣābhyām
मधुपिङ्गाक्षेभ्यः madhupiṅgākṣebhyaḥ
Genitive मधुपिङ्गाक्षस्य madhupiṅgākṣasya
मधुपिङ्गाक्षयोः madhupiṅgākṣayoḥ
मधुपिङ्गाक्षाणाम् madhupiṅgākṣāṇām
Locative मधुपिङ्गाक्षे madhupiṅgākṣe
मधुपिङ्गाक्षयोः madhupiṅgākṣayoḥ
मधुपिङ्गाक्षेषु madhupiṅgākṣeṣu