Sanskrit tools

Sanskrit declension


Declension of मधुपिङ्गाक्षा madhupiṅgākṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपिङ्गाक्षा madhupiṅgākṣā
मधुपिङ्गाक्षे madhupiṅgākṣe
मधुपिङ्गाक्षाः madhupiṅgākṣāḥ
Vocative मधुपिङ्गाक्षे madhupiṅgākṣe
मधुपिङ्गाक्षे madhupiṅgākṣe
मधुपिङ्गाक्षाः madhupiṅgākṣāḥ
Accusative मधुपिङ्गाक्षाम् madhupiṅgākṣām
मधुपिङ्गाक्षे madhupiṅgākṣe
मधुपिङ्गाक्षाः madhupiṅgākṣāḥ
Instrumental मधुपिङ्गाक्षया madhupiṅgākṣayā
मधुपिङ्गाक्षाभ्याम् madhupiṅgākṣābhyām
मधुपिङ्गाक्षाभिः madhupiṅgākṣābhiḥ
Dative मधुपिङ्गाक्षायै madhupiṅgākṣāyai
मधुपिङ्गाक्षाभ्याम् madhupiṅgākṣābhyām
मधुपिङ्गाक्षाभ्यः madhupiṅgākṣābhyaḥ
Ablative मधुपिङ्गाक्षायाः madhupiṅgākṣāyāḥ
मधुपिङ्गाक्षाभ्याम् madhupiṅgākṣābhyām
मधुपिङ्गाक्षाभ्यः madhupiṅgākṣābhyaḥ
Genitive मधुपिङ्गाक्षायाः madhupiṅgākṣāyāḥ
मधुपिङ्गाक्षयोः madhupiṅgākṣayoḥ
मधुपिङ्गाक्षाणाम् madhupiṅgākṣāṇām
Locative मधुपिङ्गाक्षायाम् madhupiṅgākṣāyām
मधुपिङ्गाक्षयोः madhupiṅgākṣayoḥ
मधुपिङ्गाक्षासु madhupiṅgākṣāsu