| Singular | Dual | Plural |
Nominative |
मधुपिङ्गाक्षा
madhupiṅgākṣā
|
मधुपिङ्गाक्षे
madhupiṅgākṣe
|
मधुपिङ्गाक्षाः
madhupiṅgākṣāḥ
|
Vocative |
मधुपिङ्गाक्षे
madhupiṅgākṣe
|
मधुपिङ्गाक्षे
madhupiṅgākṣe
|
मधुपिङ्गाक्षाः
madhupiṅgākṣāḥ
|
Accusative |
मधुपिङ्गाक्षाम्
madhupiṅgākṣām
|
मधुपिङ्गाक्षे
madhupiṅgākṣe
|
मधुपिङ्गाक्षाः
madhupiṅgākṣāḥ
|
Instrumental |
मधुपिङ्गाक्षया
madhupiṅgākṣayā
|
मधुपिङ्गाक्षाभ्याम्
madhupiṅgākṣābhyām
|
मधुपिङ्गाक्षाभिः
madhupiṅgākṣābhiḥ
|
Dative |
मधुपिङ्गाक्षायै
madhupiṅgākṣāyai
|
मधुपिङ्गाक्षाभ्याम्
madhupiṅgākṣābhyām
|
मधुपिङ्गाक्षाभ्यः
madhupiṅgākṣābhyaḥ
|
Ablative |
मधुपिङ्गाक्षायाः
madhupiṅgākṣāyāḥ
|
मधुपिङ्गाक्षाभ्याम्
madhupiṅgākṣābhyām
|
मधुपिङ्गाक्षाभ्यः
madhupiṅgākṣābhyaḥ
|
Genitive |
मधुपिङ्गाक्षायाः
madhupiṅgākṣāyāḥ
|
मधुपिङ्गाक्षयोः
madhupiṅgākṣayoḥ
|
मधुपिङ्गाक्षाणाम्
madhupiṅgākṣāṇām
|
Locative |
मधुपिङ्गाक्षायाम्
madhupiṅgākṣāyām
|
मधुपिङ्गाक्षयोः
madhupiṅgākṣayoḥ
|
मधुपिङ्गाक्षासु
madhupiṅgākṣāsu
|