| Singular | Dual | Plural |
Nominative |
मधुपुष्पः
madhupuṣpaḥ
|
मधुपुष्पौ
madhupuṣpau
|
मधुपुष्पाः
madhupuṣpāḥ
|
Vocative |
मधुपुष्प
madhupuṣpa
|
मधुपुष्पौ
madhupuṣpau
|
मधुपुष्पाः
madhupuṣpāḥ
|
Accusative |
मधुपुष्पम्
madhupuṣpam
|
मधुपुष्पौ
madhupuṣpau
|
मधुपुष्पान्
madhupuṣpān
|
Instrumental |
मधुपुष्पेण
madhupuṣpeṇa
|
मधुपुष्पाभ्याम्
madhupuṣpābhyām
|
मधुपुष्पैः
madhupuṣpaiḥ
|
Dative |
मधुपुष्पाय
madhupuṣpāya
|
मधुपुष्पाभ्याम्
madhupuṣpābhyām
|
मधुपुष्पेभ्यः
madhupuṣpebhyaḥ
|
Ablative |
मधुपुष्पात्
madhupuṣpāt
|
मधुपुष्पाभ्याम्
madhupuṣpābhyām
|
मधुपुष्पेभ्यः
madhupuṣpebhyaḥ
|
Genitive |
मधुपुष्पस्य
madhupuṣpasya
|
मधुपुष्पयोः
madhupuṣpayoḥ
|
मधुपुष्पाणाम्
madhupuṣpāṇām
|
Locative |
मधुपुष्पे
madhupuṣpe
|
मधुपुष्पयोः
madhupuṣpayoḥ
|
मधुपुष्पेषु
madhupuṣpeṣu
|