Singular | Dual | Plural | |
Nominative |
मधुपृक्
madhupṛk |
मधुपृची
madhupṛcī |
मधुपृञ्चि
madhupṛñci |
Vocative |
मधुपृक्
madhupṛk |
मधुपृची
madhupṛcī |
मधुपृञ्चि
madhupṛñci |
Accusative |
मधुपृक्
madhupṛk |
मधुपृची
madhupṛcī |
मधुपृञ्चि
madhupṛñci |
Instrumental |
मधुपृचा
madhupṛcā |
मधुपृग्भ्याम्
madhupṛgbhyām |
मधुपृग्भिः
madhupṛgbhiḥ |
Dative |
मधुपृचे
madhupṛce |
मधुपृग्भ्याम्
madhupṛgbhyām |
मधुपृग्भ्यः
madhupṛgbhyaḥ |
Ablative |
मधुपृचः
madhupṛcaḥ |
मधुपृग्भ्याम्
madhupṛgbhyām |
मधुपृग्भ्यः
madhupṛgbhyaḥ |
Genitive |
मधुपृचः
madhupṛcaḥ |
मधुपृचोः
madhupṛcoḥ |
मधुपृचाम्
madhupṛcām |
Locative |
मधुपृचि
madhupṛci |
मधुपृचोः
madhupṛcoḥ |
मधुपृक्षु
madhupṛkṣu |