| Singular | Dual | Plural |
Nominative |
मधुपेयः
madhupeyaḥ
|
मधुपेयौ
madhupeyau
|
मधुपेयाः
madhupeyāḥ
|
Vocative |
मधुपेय
madhupeya
|
मधुपेयौ
madhupeyau
|
मधुपेयाः
madhupeyāḥ
|
Accusative |
मधुपेयम्
madhupeyam
|
मधुपेयौ
madhupeyau
|
मधुपेयान्
madhupeyān
|
Instrumental |
मधुपेयेन
madhupeyena
|
मधुपेयाभ्याम्
madhupeyābhyām
|
मधुपेयैः
madhupeyaiḥ
|
Dative |
मधुपेयाय
madhupeyāya
|
मधुपेयाभ्याम्
madhupeyābhyām
|
मधुपेयेभ्यः
madhupeyebhyaḥ
|
Ablative |
मधुपेयात्
madhupeyāt
|
मधुपेयाभ्याम्
madhupeyābhyām
|
मधुपेयेभ्यः
madhupeyebhyaḥ
|
Genitive |
मधुपेयस्य
madhupeyasya
|
मधुपेययोः
madhupeyayoḥ
|
मधुपेयानाम्
madhupeyānām
|
Locative |
मधुपेये
madhupeye
|
मधुपेययोः
madhupeyayoḥ
|
मधुपेयेषु
madhupeyeṣu
|