| Singular | Dual | Plural |
Nominative |
मधुप्रणयः
madhupraṇayaḥ
|
मधुप्रणयौ
madhupraṇayau
|
मधुप्रणयाः
madhupraṇayāḥ
|
Vocative |
मधुप्रणय
madhupraṇaya
|
मधुप्रणयौ
madhupraṇayau
|
मधुप्रणयाः
madhupraṇayāḥ
|
Accusative |
मधुप्रणयम्
madhupraṇayam
|
मधुप्रणयौ
madhupraṇayau
|
मधुप्रणयान्
madhupraṇayān
|
Instrumental |
मधुप्रणयेन
madhupraṇayena
|
मधुप्रणयाभ्याम्
madhupraṇayābhyām
|
मधुप्रणयैः
madhupraṇayaiḥ
|
Dative |
मधुप्रणयाय
madhupraṇayāya
|
मधुप्रणयाभ्याम्
madhupraṇayābhyām
|
मधुप्रणयेभ्यः
madhupraṇayebhyaḥ
|
Ablative |
मधुप्रणयात्
madhupraṇayāt
|
मधुप्रणयाभ्याम्
madhupraṇayābhyām
|
मधुप्रणयेभ्यः
madhupraṇayebhyaḥ
|
Genitive |
मधुप्रणयस्य
madhupraṇayasya
|
मधुप्रणययोः
madhupraṇayayoḥ
|
मधुप्रणयानाम्
madhupraṇayānām
|
Locative |
मधुप्रणये
madhupraṇaye
|
मधुप्रणययोः
madhupraṇayayoḥ
|
मधुप्रणयेषु
madhupraṇayeṣu
|