Sanskrit tools

Sanskrit declension


Declension of मधुप्रणय madhupraṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुप्रणयः madhupraṇayaḥ
मधुप्रणयौ madhupraṇayau
मधुप्रणयाः madhupraṇayāḥ
Vocative मधुप्रणय madhupraṇaya
मधुप्रणयौ madhupraṇayau
मधुप्रणयाः madhupraṇayāḥ
Accusative मधुप्रणयम् madhupraṇayam
मधुप्रणयौ madhupraṇayau
मधुप्रणयान् madhupraṇayān
Instrumental मधुप्रणयेन madhupraṇayena
मधुप्रणयाभ्याम् madhupraṇayābhyām
मधुप्रणयैः madhupraṇayaiḥ
Dative मधुप्रणयाय madhupraṇayāya
मधुप्रणयाभ्याम् madhupraṇayābhyām
मधुप्रणयेभ्यः madhupraṇayebhyaḥ
Ablative मधुप्रणयात् madhupraṇayāt
मधुप्रणयाभ्याम् madhupraṇayābhyām
मधुप्रणयेभ्यः madhupraṇayebhyaḥ
Genitive मधुप्रणयस्य madhupraṇayasya
मधुप्रणययोः madhupraṇayayoḥ
मधुप्रणयानाम् madhupraṇayānām
Locative मधुप्रणये madhupraṇaye
मधुप्रणययोः madhupraṇayayoḥ
मधुप्रणयेषु madhupraṇayeṣu