Sanskrit tools

Sanskrit declension


Declension of मधुप्रतीक madhupratīka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुप्रतीकः madhupratīkaḥ
मधुप्रतीकौ madhupratīkau
मधुप्रतीकाः madhupratīkāḥ
Vocative मधुप्रतीक madhupratīka
मधुप्रतीकौ madhupratīkau
मधुप्रतीकाः madhupratīkāḥ
Accusative मधुप्रतीकम् madhupratīkam
मधुप्रतीकौ madhupratīkau
मधुप्रतीकान् madhupratīkān
Instrumental मधुप्रतीकेन madhupratīkena
मधुप्रतीकाभ्याम् madhupratīkābhyām
मधुप्रतीकैः madhupratīkaiḥ
Dative मधुप्रतीकाय madhupratīkāya
मधुप्रतीकाभ्याम् madhupratīkābhyām
मधुप्रतीकेभ्यः madhupratīkebhyaḥ
Ablative मधुप्रतीकात् madhupratīkāt
मधुप्रतीकाभ्याम् madhupratīkābhyām
मधुप्रतीकेभ्यः madhupratīkebhyaḥ
Genitive मधुप्रतीकस्य madhupratīkasya
मधुप्रतीकयोः madhupratīkayoḥ
मधुप्रतीकानाम् madhupratīkānām
Locative मधुप्रतीके madhupratīke
मधुप्रतीकयोः madhupratīkayoḥ
मधुप्रतीकेषु madhupratīkeṣu