| Singular | Dual | Plural |
Nominative |
मधुप्रतीका
madhupratīkā
|
मधुप्रतीके
madhupratīke
|
मधुप्रतीकाः
madhupratīkāḥ
|
Vocative |
मधुप्रतीके
madhupratīke
|
मधुप्रतीके
madhupratīke
|
मधुप्रतीकाः
madhupratīkāḥ
|
Accusative |
मधुप्रतीकाम्
madhupratīkām
|
मधुप्रतीके
madhupratīke
|
मधुप्रतीकाः
madhupratīkāḥ
|
Instrumental |
मधुप्रतीकया
madhupratīkayā
|
मधुप्रतीकाभ्याम्
madhupratīkābhyām
|
मधुप्रतीकाभिः
madhupratīkābhiḥ
|
Dative |
मधुप्रतीकायै
madhupratīkāyai
|
मधुप्रतीकाभ्याम्
madhupratīkābhyām
|
मधुप्रतीकाभ्यः
madhupratīkābhyaḥ
|
Ablative |
मधुप्रतीकायाः
madhupratīkāyāḥ
|
मधुप्रतीकाभ्याम्
madhupratīkābhyām
|
मधुप्रतीकाभ्यः
madhupratīkābhyaḥ
|
Genitive |
मधुप्रतीकायाः
madhupratīkāyāḥ
|
मधुप्रतीकयोः
madhupratīkayoḥ
|
मधुप्रतीकानाम्
madhupratīkānām
|
Locative |
मधुप्रतीकायाम्
madhupratīkāyām
|
मधुप्रतीकयोः
madhupratīkayoḥ
|
मधुप्रतीकासु
madhupratīkāsu
|