Sanskrit tools

Sanskrit declension


Declension of मधुप्रतीका madhupratīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुप्रतीका madhupratīkā
मधुप्रतीके madhupratīke
मधुप्रतीकाः madhupratīkāḥ
Vocative मधुप्रतीके madhupratīke
मधुप्रतीके madhupratīke
मधुप्रतीकाः madhupratīkāḥ
Accusative मधुप्रतीकाम् madhupratīkām
मधुप्रतीके madhupratīke
मधुप्रतीकाः madhupratīkāḥ
Instrumental मधुप्रतीकया madhupratīkayā
मधुप्रतीकाभ्याम् madhupratīkābhyām
मधुप्रतीकाभिः madhupratīkābhiḥ
Dative मधुप्रतीकायै madhupratīkāyai
मधुप्रतीकाभ्याम् madhupratīkābhyām
मधुप्रतीकाभ्यः madhupratīkābhyaḥ
Ablative मधुप्रतीकायाः madhupratīkāyāḥ
मधुप्रतीकाभ्याम् madhupratīkābhyām
मधुप्रतीकाभ्यः madhupratīkābhyaḥ
Genitive मधुप्रतीकायाः madhupratīkāyāḥ
मधुप्रतीकयोः madhupratīkayoḥ
मधुप्रतीकानाम् madhupratīkānām
Locative मधुप्रतीकायाम् madhupratīkāyām
मधुप्रतीकयोः madhupratīkayoḥ
मधुप्रतीकासु madhupratīkāsu