| Singular | Dual | Plural |
Nominative |
मधुप्रपातः
madhuprapātaḥ
|
मधुप्रपातौ
madhuprapātau
|
मधुप्रपाताः
madhuprapātāḥ
|
Vocative |
मधुप्रपात
madhuprapāta
|
मधुप्रपातौ
madhuprapātau
|
मधुप्रपाताः
madhuprapātāḥ
|
Accusative |
मधुप्रपातम्
madhuprapātam
|
मधुप्रपातौ
madhuprapātau
|
मधुप्रपातान्
madhuprapātān
|
Instrumental |
मधुप्रपातेन
madhuprapātena
|
मधुप्रपाताभ्याम्
madhuprapātābhyām
|
मधुप्रपातैः
madhuprapātaiḥ
|
Dative |
मधुप्रपाताय
madhuprapātāya
|
मधुप्रपाताभ्याम्
madhuprapātābhyām
|
मधुप्रपातेभ्यः
madhuprapātebhyaḥ
|
Ablative |
मधुप्रपातात्
madhuprapātāt
|
मधुप्रपाताभ्याम्
madhuprapātābhyām
|
मधुप्रपातेभ्यः
madhuprapātebhyaḥ
|
Genitive |
मधुप्रपातस्य
madhuprapātasya
|
मधुप्रपातयोः
madhuprapātayoḥ
|
मधुप्रपातानाम्
madhuprapātānām
|
Locative |
मधुप्रपाते
madhuprapāte
|
मधुप्रपातयोः
madhuprapātayoḥ
|
मधुप्रपातेषु
madhuprapāteṣu
|