Sanskrit tools

Sanskrit declension


Declension of मधुप्राशन madhuprāśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुप्राशनम् madhuprāśanam
मधुप्राशने madhuprāśane
मधुप्राशनानि madhuprāśanāni
Vocative मधुप्राशन madhuprāśana
मधुप्राशने madhuprāśane
मधुप्राशनानि madhuprāśanāni
Accusative मधुप्राशनम् madhuprāśanam
मधुप्राशने madhuprāśane
मधुप्राशनानि madhuprāśanāni
Instrumental मधुप्राशनेन madhuprāśanena
मधुप्राशनाभ्याम् madhuprāśanābhyām
मधुप्राशनैः madhuprāśanaiḥ
Dative मधुप्राशनाय madhuprāśanāya
मधुप्राशनाभ्याम् madhuprāśanābhyām
मधुप्राशनेभ्यः madhuprāśanebhyaḥ
Ablative मधुप्राशनात् madhuprāśanāt
मधुप्राशनाभ्याम् madhuprāśanābhyām
मधुप्राशनेभ्यः madhuprāśanebhyaḥ
Genitive मधुप्राशनस्य madhuprāśanasya
मधुप्राशनयोः madhuprāśanayoḥ
मधुप्राशनानाम् madhuprāśanānām
Locative मधुप्राशने madhuprāśane
मधुप्राशनयोः madhuprāśanayoḥ
मधुप्राशनेषु madhuprāśaneṣu