| Singular | Dual | Plural |
Nominative |
मधुप्राशनम्
madhuprāśanam
|
मधुप्राशने
madhuprāśane
|
मधुप्राशनानि
madhuprāśanāni
|
Vocative |
मधुप्राशन
madhuprāśana
|
मधुप्राशने
madhuprāśane
|
मधुप्राशनानि
madhuprāśanāni
|
Accusative |
मधुप्राशनम्
madhuprāśanam
|
मधुप्राशने
madhuprāśane
|
मधुप्राशनानि
madhuprāśanāni
|
Instrumental |
मधुप्राशनेन
madhuprāśanena
|
मधुप्राशनाभ्याम्
madhuprāśanābhyām
|
मधुप्राशनैः
madhuprāśanaiḥ
|
Dative |
मधुप्राशनाय
madhuprāśanāya
|
मधुप्राशनाभ्याम्
madhuprāśanābhyām
|
मधुप्राशनेभ्यः
madhuprāśanebhyaḥ
|
Ablative |
मधुप्राशनात्
madhuprāśanāt
|
मधुप्राशनाभ्याम्
madhuprāśanābhyām
|
मधुप्राशनेभ्यः
madhuprāśanebhyaḥ
|
Genitive |
मधुप्राशनस्य
madhuprāśanasya
|
मधुप्राशनयोः
madhuprāśanayoḥ
|
मधुप्राशनानाम्
madhuprāśanānām
|
Locative |
मधुप्राशने
madhuprāśane
|
मधुप्राशनयोः
madhuprāśanayoḥ
|
मधुप्राशनेषु
madhuprāśaneṣu
|