| Singular | Dual | Plural |
Nominative |
मधुप्लुतः
madhuplutaḥ
|
मधुप्लुतौ
madhuplutau
|
मधुप्लुताः
madhuplutāḥ
|
Vocative |
मधुप्लुत
madhupluta
|
मधुप्लुतौ
madhuplutau
|
मधुप्लुताः
madhuplutāḥ
|
Accusative |
मधुप्लुतम्
madhuplutam
|
मधुप्लुतौ
madhuplutau
|
मधुप्लुतान्
madhuplutān
|
Instrumental |
मधुप्लुतेन
madhuplutena
|
मधुप्लुताभ्याम्
madhuplutābhyām
|
मधुप्लुतैः
madhuplutaiḥ
|
Dative |
मधुप्लुताय
madhuplutāya
|
मधुप्लुताभ्याम्
madhuplutābhyām
|
मधुप्लुतेभ्यः
madhuplutebhyaḥ
|
Ablative |
मधुप्लुतात्
madhuplutāt
|
मधुप्लुताभ्याम्
madhuplutābhyām
|
मधुप्लुतेभ्यः
madhuplutebhyaḥ
|
Genitive |
मधुप्लुतस्य
madhuplutasya
|
मधुप्लुतयोः
madhuplutayoḥ
|
मधुप्लुतानाम्
madhuplutānām
|
Locative |
मधुप्लुते
madhuplute
|
मधुप्लुतयोः
madhuplutayoḥ
|
मधुप्लुतेषु
madhupluteṣu
|