Singular | Dual | Plural | |
Nominative |
मधुप्सराः
madhupsarāḥ |
मधुप्सरसौ
madhupsarasau |
मधुप्सरसः
madhupsarasaḥ |
Vocative |
मधुप्सरः
madhupsaraḥ |
मधुप्सरसौ
madhupsarasau |
मधुप्सरसः
madhupsarasaḥ |
Accusative |
मधुप्सरसम्
madhupsarasam |
मधुप्सरसौ
madhupsarasau |
मधुप्सरसः
madhupsarasaḥ |
Instrumental |
मधुप्सरसा
madhupsarasā |
मधुप्सरोभ्याम्
madhupsarobhyām |
मधुप्सरोभिः
madhupsarobhiḥ |
Dative |
मधुप्सरसे
madhupsarase |
मधुप्सरोभ्याम्
madhupsarobhyām |
मधुप्सरोभ्यः
madhupsarobhyaḥ |
Ablative |
मधुप्सरसः
madhupsarasaḥ |
मधुप्सरोभ्याम्
madhupsarobhyām |
मधुप्सरोभ्यः
madhupsarobhyaḥ |
Genitive |
मधुप्सरसः
madhupsarasaḥ |
मधुप्सरसोः
madhupsarasoḥ |
मधुप्सरसाम्
madhupsarasām |
Locative |
मधुप्सरसि
madhupsarasi |
मधुप्सरसोः
madhupsarasoḥ |
मधुप्सरःसु
madhupsaraḥsu मधुप्सरस्सु madhupsarassu |