| Singular | Dual | Plural |
Nominative |
मधुफलिका
madhuphalikā
|
मधुफलिके
madhuphalike
|
मधुफलिकाः
madhuphalikāḥ
|
Vocative |
मधुफलिके
madhuphalike
|
मधुफलिके
madhuphalike
|
मधुफलिकाः
madhuphalikāḥ
|
Accusative |
मधुफलिकाम्
madhuphalikām
|
मधुफलिके
madhuphalike
|
मधुफलिकाः
madhuphalikāḥ
|
Instrumental |
मधुफलिकया
madhuphalikayā
|
मधुफलिकाभ्याम्
madhuphalikābhyām
|
मधुफलिकाभिः
madhuphalikābhiḥ
|
Dative |
मधुफलिकायै
madhuphalikāyai
|
मधुफलिकाभ्याम्
madhuphalikābhyām
|
मधुफलिकाभ्यः
madhuphalikābhyaḥ
|
Ablative |
मधुफलिकायाः
madhuphalikāyāḥ
|
मधुफलिकाभ्याम्
madhuphalikābhyām
|
मधुफलिकाभ्यः
madhuphalikābhyaḥ
|
Genitive |
मधुफलिकायाः
madhuphalikāyāḥ
|
मधुफलिकयोः
madhuphalikayoḥ
|
मधुफलिकानाम्
madhuphalikānām
|
Locative |
मधुफलिकायाम्
madhuphalikāyām
|
मधुफलिकयोः
madhuphalikayoḥ
|
मधुफलिकासु
madhuphalikāsu
|