| Singular | Dual | Plural |
Nominative |
मधुभक्षणम्
madhubhakṣaṇam
|
मधुभक्षणे
madhubhakṣaṇe
|
मधुभक्षणानि
madhubhakṣaṇāni
|
Vocative |
मधुभक्षण
madhubhakṣaṇa
|
मधुभक्षणे
madhubhakṣaṇe
|
मधुभक्षणानि
madhubhakṣaṇāni
|
Accusative |
मधुभक्षणम्
madhubhakṣaṇam
|
मधुभक्षणे
madhubhakṣaṇe
|
मधुभक्षणानि
madhubhakṣaṇāni
|
Instrumental |
मधुभक्षणेन
madhubhakṣaṇena
|
मधुभक्षणाभ्याम्
madhubhakṣaṇābhyām
|
मधुभक्षणैः
madhubhakṣaṇaiḥ
|
Dative |
मधुभक्षणाय
madhubhakṣaṇāya
|
मधुभक्षणाभ्याम्
madhubhakṣaṇābhyām
|
मधुभक्षणेभ्यः
madhubhakṣaṇebhyaḥ
|
Ablative |
मधुभक्षणात्
madhubhakṣaṇāt
|
मधुभक्षणाभ्याम्
madhubhakṣaṇābhyām
|
मधुभक्षणेभ्यः
madhubhakṣaṇebhyaḥ
|
Genitive |
मधुभक्षणस्य
madhubhakṣaṇasya
|
मधुभक्षणयोः
madhubhakṣaṇayoḥ
|
मधुभक्षणानाम्
madhubhakṣaṇānām
|
Locative |
मधुभक्षणे
madhubhakṣaṇe
|
मधुभक्षणयोः
madhubhakṣaṇayoḥ
|
मधुभक्षणेषु
madhubhakṣaṇeṣu
|