Sanskrit tools

Sanskrit declension


Declension of मधुभक्षण madhubhakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुभक्षणम् madhubhakṣaṇam
मधुभक्षणे madhubhakṣaṇe
मधुभक्षणानि madhubhakṣaṇāni
Vocative मधुभक्षण madhubhakṣaṇa
मधुभक्षणे madhubhakṣaṇe
मधुभक्षणानि madhubhakṣaṇāni
Accusative मधुभक्षणम् madhubhakṣaṇam
मधुभक्षणे madhubhakṣaṇe
मधुभक्षणानि madhubhakṣaṇāni
Instrumental मधुभक्षणेन madhubhakṣaṇena
मधुभक्षणाभ्याम् madhubhakṣaṇābhyām
मधुभक्षणैः madhubhakṣaṇaiḥ
Dative मधुभक्षणाय madhubhakṣaṇāya
मधुभक्षणाभ्याम् madhubhakṣaṇābhyām
मधुभक्षणेभ्यः madhubhakṣaṇebhyaḥ
Ablative मधुभक्षणात् madhubhakṣaṇāt
मधुभक्षणाभ्याम् madhubhakṣaṇābhyām
मधुभक्षणेभ्यः madhubhakṣaṇebhyaḥ
Genitive मधुभक्षणस्य madhubhakṣaṇasya
मधुभक्षणयोः madhubhakṣaṇayoḥ
मधुभक्षणानाम् madhubhakṣaṇānām
Locative मधुभक्षणे madhubhakṣaṇe
मधुभक्षणयोः madhubhakṣaṇayoḥ
मधुभक्षणेषु madhubhakṣaṇeṣu