| Singular | Dual | Plural |
Nominative |
मधुभागः
madhubhāgaḥ
|
मधुभागौ
madhubhāgau
|
मधुभागाः
madhubhāgāḥ
|
Vocative |
मधुभाग
madhubhāga
|
मधुभागौ
madhubhāgau
|
मधुभागाः
madhubhāgāḥ
|
Accusative |
मधुभागम्
madhubhāgam
|
मधुभागौ
madhubhāgau
|
मधुभागान्
madhubhāgān
|
Instrumental |
मधुभागेन
madhubhāgena
|
मधुभागाभ्याम्
madhubhāgābhyām
|
मधुभागैः
madhubhāgaiḥ
|
Dative |
मधुभागाय
madhubhāgāya
|
मधुभागाभ्याम्
madhubhāgābhyām
|
मधुभागेभ्यः
madhubhāgebhyaḥ
|
Ablative |
मधुभागात्
madhubhāgāt
|
मधुभागाभ्याम्
madhubhāgābhyām
|
मधुभागेभ्यः
madhubhāgebhyaḥ
|
Genitive |
मधुभागस्य
madhubhāgasya
|
मधुभागयोः
madhubhāgayoḥ
|
मधुभागानाम्
madhubhāgānām
|
Locative |
मधुभागे
madhubhāge
|
मधुभागयोः
madhubhāgayoḥ
|
मधुभागेषु
madhubhāgeṣu
|