Sanskrit tools

Sanskrit declension


Declension of मधुभाग madhubhāga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुभागम् madhubhāgam
मधुभागे madhubhāge
मधुभागानि madhubhāgāni
Vocative मधुभाग madhubhāga
मधुभागे madhubhāge
मधुभागानि madhubhāgāni
Accusative मधुभागम् madhubhāgam
मधुभागे madhubhāge
मधुभागानि madhubhāgāni
Instrumental मधुभागेन madhubhāgena
मधुभागाभ्याम् madhubhāgābhyām
मधुभागैः madhubhāgaiḥ
Dative मधुभागाय madhubhāgāya
मधुभागाभ्याम् madhubhāgābhyām
मधुभागेभ्यः madhubhāgebhyaḥ
Ablative मधुभागात् madhubhāgāt
मधुभागाभ्याम् madhubhāgābhyām
मधुभागेभ्यः madhubhāgebhyaḥ
Genitive मधुभागस्य madhubhāgasya
मधुभागयोः madhubhāgayoḥ
मधुभागानाम् madhubhāgānām
Locative मधुभागे madhubhāge
मधुभागयोः madhubhāgayoḥ
मधुभागेषु madhubhāgeṣu