| Singular | Dual | Plural |
Nominative |
मधुभाण्डम्
madhubhāṇḍam
|
मधुभाण्डे
madhubhāṇḍe
|
मधुभाण्डानि
madhubhāṇḍāni
|
Vocative |
मधुभाण्ड
madhubhāṇḍa
|
मधुभाण्डे
madhubhāṇḍe
|
मधुभाण्डानि
madhubhāṇḍāni
|
Accusative |
मधुभाण्डम्
madhubhāṇḍam
|
मधुभाण्डे
madhubhāṇḍe
|
मधुभाण्डानि
madhubhāṇḍāni
|
Instrumental |
मधुभाण्डेन
madhubhāṇḍena
|
मधुभाण्डाभ्याम्
madhubhāṇḍābhyām
|
मधुभाण्डैः
madhubhāṇḍaiḥ
|
Dative |
मधुभाण्डाय
madhubhāṇḍāya
|
मधुभाण्डाभ्याम्
madhubhāṇḍābhyām
|
मधुभाण्डेभ्यः
madhubhāṇḍebhyaḥ
|
Ablative |
मधुभाण्डात्
madhubhāṇḍāt
|
मधुभाण्डाभ्याम्
madhubhāṇḍābhyām
|
मधुभाण्डेभ्यः
madhubhāṇḍebhyaḥ
|
Genitive |
मधुभाण्डस्य
madhubhāṇḍasya
|
मधुभाण्डयोः
madhubhāṇḍayoḥ
|
मधुभाण्डानाम्
madhubhāṇḍānām
|
Locative |
मधुभाण्डे
madhubhāṇḍe
|
मधुभाण्डयोः
madhubhāṇḍayoḥ
|
मधुभाण्डेषु
madhubhāṇḍeṣu
|