Sanskrit tools

Sanskrit declension


Declension of मधुभाण्ड madhubhāṇḍa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुभाण्डम् madhubhāṇḍam
मधुभाण्डे madhubhāṇḍe
मधुभाण्डानि madhubhāṇḍāni
Vocative मधुभाण्ड madhubhāṇḍa
मधुभाण्डे madhubhāṇḍe
मधुभाण्डानि madhubhāṇḍāni
Accusative मधुभाण्डम् madhubhāṇḍam
मधुभाण्डे madhubhāṇḍe
मधुभाण्डानि madhubhāṇḍāni
Instrumental मधुभाण्डेन madhubhāṇḍena
मधुभाण्डाभ्याम् madhubhāṇḍābhyām
मधुभाण्डैः madhubhāṇḍaiḥ
Dative मधुभाण्डाय madhubhāṇḍāya
मधुभाण्डाभ्याम् madhubhāṇḍābhyām
मधुभाण्डेभ्यः madhubhāṇḍebhyaḥ
Ablative मधुभाण्डात् madhubhāṇḍāt
मधुभाण्डाभ्याम् madhubhāṇḍābhyām
मधुभाण्डेभ्यः madhubhāṇḍebhyaḥ
Genitive मधुभाण्डस्य madhubhāṇḍasya
मधुभाण्डयोः madhubhāṇḍayoḥ
मधुभाण्डानाम् madhubhāṇḍānām
Locative मधुभाण्डे madhubhāṇḍe
मधुभाण्डयोः madhubhāṇḍayoḥ
मधुभाण्डेषु madhubhāṇḍeṣu