Singular | Dual | Plural | |
Nominative |
मधुमान्
madhumān |
मधुमन्तौ
madhumantau |
मधुमन्तः
madhumantaḥ |
Vocative |
मधुमन्
madhuman |
मधुमन्तौ
madhumantau |
मधुमन्तः
madhumantaḥ |
Accusative |
मधुमन्तम्
madhumantam |
मधुमन्तौ
madhumantau |
मधुमतः
madhumataḥ |
Instrumental |
मधुमता
madhumatā |
मधुमद्भ्याम्
madhumadbhyām |
मधुमद्भिः
madhumadbhiḥ |
Dative |
मधुमते
madhumate |
मधुमद्भ्याम्
madhumadbhyām |
मधुमद्भ्यः
madhumadbhyaḥ |
Ablative |
मधुमतः
madhumataḥ |
मधुमद्भ्याम्
madhumadbhyām |
मधुमद्भ्यः
madhumadbhyaḥ |
Genitive |
मधुमतः
madhumataḥ |
मधुमतोः
madhumatoḥ |
मधुमताम्
madhumatām |
Locative |
मधुमति
madhumati |
मधुमतोः
madhumatoḥ |
मधुमत्सु
madhumatsu |