Sanskrit tools

Sanskrit declension


Declension of मधुमत् madhumat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative मधुमान् madhumān
मधुमन्तौ madhumantau
मधुमन्तः madhumantaḥ
Vocative मधुमन् madhuman
मधुमन्तौ madhumantau
मधुमन्तः madhumantaḥ
Accusative मधुमन्तम् madhumantam
मधुमन्तौ madhumantau
मधुमतः madhumataḥ
Instrumental मधुमता madhumatā
मधुमद्भ्याम् madhumadbhyām
मधुमद्भिः madhumadbhiḥ
Dative मधुमते madhumate
मधुमद्भ्याम् madhumadbhyām
मधुमद्भ्यः madhumadbhyaḥ
Ablative मधुमतः madhumataḥ
मधुमद्भ्याम् madhumadbhyām
मधुमद्भ्यः madhumadbhyaḥ
Genitive मधुमतः madhumataḥ
मधुमतोः madhumatoḥ
मधुमताम् madhumatām
Locative मधुमति madhumati
मधुमतोः madhumatoḥ
मधुमत्सु madhumatsu