Sanskrit tools

Sanskrit declension


Declension of मधुमतीसंगमेश्वरतीर्थ madhumatīsaṁgameśvaratīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमतीसंगमेश्वरतीर्थम् madhumatīsaṁgameśvaratīrtham
मधुमतीसंगमेश्वरतीर्थे madhumatīsaṁgameśvaratīrthe
मधुमतीसंगमेश्वरतीर्थानि madhumatīsaṁgameśvaratīrthāni
Vocative मधुमतीसंगमेश्वरतीर्थ madhumatīsaṁgameśvaratīrtha
मधुमतीसंगमेश्वरतीर्थे madhumatīsaṁgameśvaratīrthe
मधुमतीसंगमेश्वरतीर्थानि madhumatīsaṁgameśvaratīrthāni
Accusative मधुमतीसंगमेश्वरतीर्थम् madhumatīsaṁgameśvaratīrtham
मधुमतीसंगमेश्वरतीर्थे madhumatīsaṁgameśvaratīrthe
मधुमतीसंगमेश्वरतीर्थानि madhumatīsaṁgameśvaratīrthāni
Instrumental मधुमतीसंगमेश्वरतीर्थेन madhumatīsaṁgameśvaratīrthena
मधुमतीसंगमेश्वरतीर्थाभ्याम् madhumatīsaṁgameśvaratīrthābhyām
मधुमतीसंगमेश्वरतीर्थैः madhumatīsaṁgameśvaratīrthaiḥ
Dative मधुमतीसंगमेश्वरतीर्थाय madhumatīsaṁgameśvaratīrthāya
मधुमतीसंगमेश्वरतीर्थाभ्याम् madhumatīsaṁgameśvaratīrthābhyām
मधुमतीसंगमेश्वरतीर्थेभ्यः madhumatīsaṁgameśvaratīrthebhyaḥ
Ablative मधुमतीसंगमेश्वरतीर्थात् madhumatīsaṁgameśvaratīrthāt
मधुमतीसंगमेश्वरतीर्थाभ्याम् madhumatīsaṁgameśvaratīrthābhyām
मधुमतीसंगमेश्वरतीर्थेभ्यः madhumatīsaṁgameśvaratīrthebhyaḥ
Genitive मधुमतीसंगमेश्वरतीर्थस्य madhumatīsaṁgameśvaratīrthasya
मधुमतीसंगमेश्वरतीर्थयोः madhumatīsaṁgameśvaratīrthayoḥ
मधुमतीसंगमेश्वरतीर्थानाम् madhumatīsaṁgameśvaratīrthānām
Locative मधुमतीसंगमेश्वरतीर्थे madhumatīsaṁgameśvaratīrthe
मधुमतीसंगमेश्वरतीर्थयोः madhumatīsaṁgameśvaratīrthayoḥ
मधुमतीसंगमेश्वरतीर्थेषु madhumatīsaṁgameśvaratīrtheṣu