Singular | Dual | Plural | |
Nominative |
मधुमतिः
madhumatiḥ |
मधुमती
madhumatī |
मधुमतयः
madhumatayaḥ |
Vocative |
मधुमते
madhumate |
मधुमती
madhumatī |
मधुमतयः
madhumatayaḥ |
Accusative |
मधुमतिम्
madhumatim |
मधुमती
madhumatī |
मधुमतीन्
madhumatīn |
Instrumental |
मधुमतिना
madhumatinā |
मधुमतिभ्याम्
madhumatibhyām |
मधुमतिभिः
madhumatibhiḥ |
Dative |
मधुमतये
madhumataye |
मधुमतिभ्याम्
madhumatibhyām |
मधुमतिभ्यः
madhumatibhyaḥ |
Ablative |
मधुमतेः
madhumateḥ |
मधुमतिभ्याम्
madhumatibhyām |
मधुमतिभ्यः
madhumatibhyaḥ |
Genitive |
मधुमतेः
madhumateḥ |
मधुमत्योः
madhumatyoḥ |
मधुमतीनाम्
madhumatīnām |
Locative |
मधुमतौ
madhumatau |
मधुमत्योः
madhumatyoḥ |
मधुमतिषु
madhumatiṣu |