Sanskrit tools

Sanskrit declension


Declension of मधुमति madhumati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमतिः madhumatiḥ
मधुमती madhumatī
मधुमतयः madhumatayaḥ
Vocative मधुमते madhumate
मधुमती madhumatī
मधुमतयः madhumatayaḥ
Accusative मधुमतिम् madhumatim
मधुमती madhumatī
मधुमतीन् madhumatīn
Instrumental मधुमतिना madhumatinā
मधुमतिभ्याम् madhumatibhyām
मधुमतिभिः madhumatibhiḥ
Dative मधुमतये madhumataye
मधुमतिभ्याम् madhumatibhyām
मधुमतिभ्यः madhumatibhyaḥ
Ablative मधुमतेः madhumateḥ
मधुमतिभ्याम् madhumatibhyām
मधुमतिभ्यः madhumatibhyaḥ
Genitive मधुमतेः madhumateḥ
मधुमत्योः madhumatyoḥ
मधुमतीनाम् madhumatīnām
Locative मधुमतौ madhumatau
मधुमत्योः madhumatyoḥ
मधुमतिषु madhumatiṣu