Sanskrit tools

Sanskrit declension


Declension of मधुमद madhumada, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमदः madhumadaḥ
मधुमदौ madhumadau
मधुमदाः madhumadāḥ
Vocative मधुमद madhumada
मधुमदौ madhumadau
मधुमदाः madhumadāḥ
Accusative मधुमदम् madhumadam
मधुमदौ madhumadau
मधुमदान् madhumadān
Instrumental मधुमदेन madhumadena
मधुमदाभ्याम् madhumadābhyām
मधुमदैः madhumadaiḥ
Dative मधुमदाय madhumadāya
मधुमदाभ्याम् madhumadābhyām
मधुमदेभ्यः madhumadebhyaḥ
Ablative मधुमदात् madhumadāt
मधुमदाभ्याम् madhumadābhyām
मधुमदेभ्यः madhumadebhyaḥ
Genitive मधुमदस्य madhumadasya
मधुमदयोः madhumadayoḥ
मधुमदानाम् madhumadānām
Locative मधुमदे madhumade
मधुमदयोः madhumadayoḥ
मधुमदेषु madhumadeṣu