Singular | Dual | Plural | |
Nominative |
मधुमदः
madhumadaḥ |
मधुमदौ
madhumadau |
मधुमदाः
madhumadāḥ |
Vocative |
मधुमद
madhumada |
मधुमदौ
madhumadau |
मधुमदाः
madhumadāḥ |
Accusative |
मधुमदम्
madhumadam |
मधुमदौ
madhumadau |
मधुमदान्
madhumadān |
Instrumental |
मधुमदेन
madhumadena |
मधुमदाभ्याम्
madhumadābhyām |
मधुमदैः
madhumadaiḥ |
Dative |
मधुमदाय
madhumadāya |
मधुमदाभ्याम्
madhumadābhyām |
मधुमदेभ्यः
madhumadebhyaḥ |
Ablative |
मधुमदात्
madhumadāt |
मधुमदाभ्याम्
madhumadābhyām |
मधुमदेभ्यः
madhumadebhyaḥ |
Genitive |
मधुमदस्य
madhumadasya |
मधुमदयोः
madhumadayoḥ |
मधुमदानाम्
madhumadānām |
Locative |
मधुमदे
madhumade |
मधुमदयोः
madhumadayoḥ |
मधुमदेषु
madhumadeṣu |