Sanskrit tools

Sanskrit declension


Declension of मधुमद्य madhumadya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमद्यम् madhumadyam
मधुमद्ये madhumadye
मधुमद्यानि madhumadyāni
Vocative मधुमद्य madhumadya
मधुमद्ये madhumadye
मधुमद्यानि madhumadyāni
Accusative मधुमद्यम् madhumadyam
मधुमद्ये madhumadye
मधुमद्यानि madhumadyāni
Instrumental मधुमद्येन madhumadyena
मधुमद्याभ्याम् madhumadyābhyām
मधुमद्यैः madhumadyaiḥ
Dative मधुमद्याय madhumadyāya
मधुमद्याभ्याम् madhumadyābhyām
मधुमद्येभ्यः madhumadyebhyaḥ
Ablative मधुमद्यात् madhumadyāt
मधुमद्याभ्याम् madhumadyābhyām
मधुमद्येभ्यः madhumadyebhyaḥ
Genitive मधुमद्यस्य madhumadyasya
मधुमद्ययोः madhumadyayoḥ
मधुमद्यानाम् madhumadyānām
Locative मधुमद्ये madhumadye
मधुमद्ययोः madhumadyayoḥ
मधुमद्येषु madhumadyeṣu