| Singular | Dual | Plural |
Nominative |
मधुमद्यम्
madhumadyam
|
मधुमद्ये
madhumadye
|
मधुमद्यानि
madhumadyāni
|
Vocative |
मधुमद्य
madhumadya
|
मधुमद्ये
madhumadye
|
मधुमद्यानि
madhumadyāni
|
Accusative |
मधुमद्यम्
madhumadyam
|
मधुमद्ये
madhumadye
|
मधुमद्यानि
madhumadyāni
|
Instrumental |
मधुमद्येन
madhumadyena
|
मधुमद्याभ्याम्
madhumadyābhyām
|
मधुमद्यैः
madhumadyaiḥ
|
Dative |
मधुमद्याय
madhumadyāya
|
मधुमद्याभ्याम्
madhumadyābhyām
|
मधुमद्येभ्यः
madhumadyebhyaḥ
|
Ablative |
मधुमद्यात्
madhumadyāt
|
मधुमद्याभ्याम्
madhumadyābhyām
|
मधुमद्येभ्यः
madhumadyebhyaḥ
|
Genitive |
मधुमद्यस्य
madhumadyasya
|
मधुमद्ययोः
madhumadyayoḥ
|
मधुमद्यानाम्
madhumadyānām
|
Locative |
मधुमद्ये
madhumadye
|
मधुमद्ययोः
madhumadyayoḥ
|
मधुमद्येषु
madhumadyeṣu
|