Sanskrit tools

Sanskrit declension


Declension of मधुमन्त madhumanta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमन्तम् madhumantam
मधुमन्ते madhumante
मधुमन्तानि madhumantāni
Vocative मधुमन्त madhumanta
मधुमन्ते madhumante
मधुमन्तानि madhumantāni
Accusative मधुमन्तम् madhumantam
मधुमन्ते madhumante
मधुमन्तानि madhumantāni
Instrumental मधुमन्तेन madhumantena
मधुमन्ताभ्याम् madhumantābhyām
मधुमन्तैः madhumantaiḥ
Dative मधुमन्ताय madhumantāya
मधुमन्ताभ्याम् madhumantābhyām
मधुमन्तेभ्यः madhumantebhyaḥ
Ablative मधुमन्तात् madhumantāt
मधुमन्ताभ्याम् madhumantābhyām
मधुमन्तेभ्यः madhumantebhyaḥ
Genitive मधुमन्तस्य madhumantasya
मधुमन्तयोः madhumantayoḥ
मधुमन्तानाम् madhumantānām
Locative मधुमन्ते madhumante
मधुमन्तयोः madhumantayoḥ
मधुमन्तेषु madhumanteṣu