| Singular | Dual | Plural |
Nominative |
मधुमन्तम्
madhumantam
|
मधुमन्ते
madhumante
|
मधुमन्तानि
madhumantāni
|
Vocative |
मधुमन्त
madhumanta
|
मधुमन्ते
madhumante
|
मधुमन्तानि
madhumantāni
|
Accusative |
मधुमन्तम्
madhumantam
|
मधुमन्ते
madhumante
|
मधुमन्तानि
madhumantāni
|
Instrumental |
मधुमन्तेन
madhumantena
|
मधुमन्ताभ्याम्
madhumantābhyām
|
मधुमन्तैः
madhumantaiḥ
|
Dative |
मधुमन्ताय
madhumantāya
|
मधुमन्ताभ्याम्
madhumantābhyām
|
मधुमन्तेभ्यः
madhumantebhyaḥ
|
Ablative |
मधुमन्तात्
madhumantāt
|
मधुमन्ताभ्याम्
madhumantābhyām
|
मधुमन्तेभ्यः
madhumantebhyaḥ
|
Genitive |
मधुमन्तस्य
madhumantasya
|
मधुमन्तयोः
madhumantayoḥ
|
मधुमन्तानाम्
madhumantānām
|
Locative |
मधुमन्ते
madhumante
|
मधुमन्तयोः
madhumantayoḥ
|
मधुमन्तेषु
madhumanteṣu
|