Sanskrit tools

Sanskrit declension


Declension of मधुमन्थ madhumantha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमन्थः madhumanthaḥ
मधुमन्थौ madhumanthau
मधुमन्थाः madhumanthāḥ
Vocative मधुमन्थ madhumantha
मधुमन्थौ madhumanthau
मधुमन्थाः madhumanthāḥ
Accusative मधुमन्थम् madhumantham
मधुमन्थौ madhumanthau
मधुमन्थान् madhumanthān
Instrumental मधुमन्थेन madhumanthena
मधुमन्थाभ्याम् madhumanthābhyām
मधुमन्थैः madhumanthaiḥ
Dative मधुमन्थाय madhumanthāya
मधुमन्थाभ्याम् madhumanthābhyām
मधुमन्थेभ्यः madhumanthebhyaḥ
Ablative मधुमन्थात् madhumanthāt
मधुमन्थाभ्याम् madhumanthābhyām
मधुमन्थेभ्यः madhumanthebhyaḥ
Genitive मधुमन्थस्य madhumanthasya
मधुमन्थयोः madhumanthayoḥ
मधुमन्थानाम् madhumanthānām
Locative मधुमन्थे madhumanthe
मधुमन्थयोः madhumanthayoḥ
मधुमन्थेषु madhumantheṣu