| Singular | Dual | Plural |
Nominative |
मधुमन्थः
madhumanthaḥ
|
मधुमन्थौ
madhumanthau
|
मधुमन्थाः
madhumanthāḥ
|
Vocative |
मधुमन्थ
madhumantha
|
मधुमन्थौ
madhumanthau
|
मधुमन्थाः
madhumanthāḥ
|
Accusative |
मधुमन्थम्
madhumantham
|
मधुमन्थौ
madhumanthau
|
मधुमन्थान्
madhumanthān
|
Instrumental |
मधुमन्थेन
madhumanthena
|
मधुमन्थाभ्याम्
madhumanthābhyām
|
मधुमन्थैः
madhumanthaiḥ
|
Dative |
मधुमन्थाय
madhumanthāya
|
मधुमन्थाभ्याम्
madhumanthābhyām
|
मधुमन्थेभ्यः
madhumanthebhyaḥ
|
Ablative |
मधुमन्थात्
madhumanthāt
|
मधुमन्थाभ्याम्
madhumanthābhyām
|
मधुमन्थेभ्यः
madhumanthebhyaḥ
|
Genitive |
मधुमन्थस्य
madhumanthasya
|
मधुमन्थयोः
madhumanthayoḥ
|
मधुमन्थानाम्
madhumanthānām
|
Locative |
मधुमन्थे
madhumanthe
|
मधुमन्थयोः
madhumanthayoḥ
|
मधुमन्थेषु
madhumantheṣu
|