Singular | Dual | Plural | |
Nominative |
मधुमयः
madhumayaḥ |
मधुमयौ
madhumayau |
मधुमयाः
madhumayāḥ |
Vocative |
मधुमय
madhumaya |
मधुमयौ
madhumayau |
मधुमयाः
madhumayāḥ |
Accusative |
मधुमयम्
madhumayam |
मधुमयौ
madhumayau |
मधुमयान्
madhumayān |
Instrumental |
मधुमयेन
madhumayena |
मधुमयाभ्याम्
madhumayābhyām |
मधुमयैः
madhumayaiḥ |
Dative |
मधुमयाय
madhumayāya |
मधुमयाभ्याम्
madhumayābhyām |
मधुमयेभ्यः
madhumayebhyaḥ |
Ablative |
मधुमयात्
madhumayāt |
मधुमयाभ्याम्
madhumayābhyām |
मधुमयेभ्यः
madhumayebhyaḥ |
Genitive |
मधुमयस्य
madhumayasya |
मधुमययोः
madhumayayoḥ |
मधुमयानाम्
madhumayānām |
Locative |
मधुमये
madhumaye |
मधुमययोः
madhumayayoḥ |
मधुमयेषु
madhumayeṣu |