Sanskrit tools

Sanskrit declension


Declension of मधुमाधव madhumādhava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमाधवम् madhumādhavam
मधुमाधवे madhumādhave
मधुमाधवानि madhumādhavāni
Vocative मधुमाधव madhumādhava
मधुमाधवे madhumādhave
मधुमाधवानि madhumādhavāni
Accusative मधुमाधवम् madhumādhavam
मधुमाधवे madhumādhave
मधुमाधवानि madhumādhavāni
Instrumental मधुमाधवेन madhumādhavena
मधुमाधवाभ्याम् madhumādhavābhyām
मधुमाधवैः madhumādhavaiḥ
Dative मधुमाधवाय madhumādhavāya
मधुमाधवाभ्याम् madhumādhavābhyām
मधुमाधवेभ्यः madhumādhavebhyaḥ
Ablative मधुमाधवात् madhumādhavāt
मधुमाधवाभ्याम् madhumādhavābhyām
मधुमाधवेभ्यः madhumādhavebhyaḥ
Genitive मधुमाधवस्य madhumādhavasya
मधुमाधवयोः madhumādhavayoḥ
मधुमाधवानाम् madhumādhavānām
Locative मधुमाधवे madhumādhave
मधुमाधवयोः madhumādhavayoḥ
मधुमाधवेषु madhumādhaveṣu