| Singular | Dual | Plural |
Nominative |
मधुमाधवमासः
madhumādhavamāsaḥ
|
मधुमाधवमासौ
madhumādhavamāsau
|
मधुमाधवमासाः
madhumādhavamāsāḥ
|
Vocative |
मधुमाधवमास
madhumādhavamāsa
|
मधुमाधवमासौ
madhumādhavamāsau
|
मधुमाधवमासाः
madhumādhavamāsāḥ
|
Accusative |
मधुमाधवमासम्
madhumādhavamāsam
|
मधुमाधवमासौ
madhumādhavamāsau
|
मधुमाधवमासान्
madhumādhavamāsān
|
Instrumental |
मधुमाधवमासेन
madhumādhavamāsena
|
मधुमाधवमासाभ्याम्
madhumādhavamāsābhyām
|
मधुमाधवमासैः
madhumādhavamāsaiḥ
|
Dative |
मधुमाधवमासाय
madhumādhavamāsāya
|
मधुमाधवमासाभ्याम्
madhumādhavamāsābhyām
|
मधुमाधवमासेभ्यः
madhumādhavamāsebhyaḥ
|
Ablative |
मधुमाधवमासात्
madhumādhavamāsāt
|
मधुमाधवमासाभ्याम्
madhumādhavamāsābhyām
|
मधुमाधवमासेभ्यः
madhumādhavamāsebhyaḥ
|
Genitive |
मधुमाधवमासस्य
madhumādhavamāsasya
|
मधुमाधवमासयोः
madhumādhavamāsayoḥ
|
मधुमाधवमासानाम्
madhumādhavamāsānām
|
Locative |
मधुमाधवमासे
madhumādhavamāse
|
मधुमाधवमासयोः
madhumādhavamāsayoḥ
|
मधुमाधवमासेषु
madhumādhavamāseṣu
|