| Singular | Dual | Plural |
Nominative |
मधुमासमहोत्सवः
madhumāsamahotsavaḥ
|
मधुमासमहोत्सवौ
madhumāsamahotsavau
|
मधुमासमहोत्सवाः
madhumāsamahotsavāḥ
|
Vocative |
मधुमासमहोत्सव
madhumāsamahotsava
|
मधुमासमहोत्सवौ
madhumāsamahotsavau
|
मधुमासमहोत्सवाः
madhumāsamahotsavāḥ
|
Accusative |
मधुमासमहोत्सवम्
madhumāsamahotsavam
|
मधुमासमहोत्सवौ
madhumāsamahotsavau
|
मधुमासमहोत्सवान्
madhumāsamahotsavān
|
Instrumental |
मधुमासमहोत्सवेन
madhumāsamahotsavena
|
मधुमासमहोत्सवाभ्याम्
madhumāsamahotsavābhyām
|
मधुमासमहोत्सवैः
madhumāsamahotsavaiḥ
|
Dative |
मधुमासमहोत्सवाय
madhumāsamahotsavāya
|
मधुमासमहोत्सवाभ्याम्
madhumāsamahotsavābhyām
|
मधुमासमहोत्सवेभ्यः
madhumāsamahotsavebhyaḥ
|
Ablative |
मधुमासमहोत्सवात्
madhumāsamahotsavāt
|
मधुमासमहोत्सवाभ्याम्
madhumāsamahotsavābhyām
|
मधुमासमहोत्सवेभ्यः
madhumāsamahotsavebhyaḥ
|
Genitive |
मधुमासमहोत्सवस्य
madhumāsamahotsavasya
|
मधुमासमहोत्सवयोः
madhumāsamahotsavayoḥ
|
मधुमासमहोत्सवानाम्
madhumāsamahotsavānām
|
Locative |
मधुमासमहोत्सवे
madhumāsamahotsave
|
मधुमासमहोत्सवयोः
madhumāsamahotsavayoḥ
|
मधुमासमहोत्सवेषु
madhumāsamahotsaveṣu
|