Sanskrit tools

Sanskrit declension


Declension of मधुमासमहोत्सव madhumāsamahotsava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमासमहोत्सवः madhumāsamahotsavaḥ
मधुमासमहोत्सवौ madhumāsamahotsavau
मधुमासमहोत्सवाः madhumāsamahotsavāḥ
Vocative मधुमासमहोत्सव madhumāsamahotsava
मधुमासमहोत्सवौ madhumāsamahotsavau
मधुमासमहोत्सवाः madhumāsamahotsavāḥ
Accusative मधुमासमहोत्सवम् madhumāsamahotsavam
मधुमासमहोत्सवौ madhumāsamahotsavau
मधुमासमहोत्सवान् madhumāsamahotsavān
Instrumental मधुमासमहोत्सवेन madhumāsamahotsavena
मधुमासमहोत्सवाभ्याम् madhumāsamahotsavābhyām
मधुमासमहोत्सवैः madhumāsamahotsavaiḥ
Dative मधुमासमहोत्सवाय madhumāsamahotsavāya
मधुमासमहोत्सवाभ्याम् madhumāsamahotsavābhyām
मधुमासमहोत्सवेभ्यः madhumāsamahotsavebhyaḥ
Ablative मधुमासमहोत्सवात् madhumāsamahotsavāt
मधुमासमहोत्सवाभ्याम् madhumāsamahotsavābhyām
मधुमासमहोत्सवेभ्यः madhumāsamahotsavebhyaḥ
Genitive मधुमासमहोत्सवस्य madhumāsamahotsavasya
मधुमासमहोत्सवयोः madhumāsamahotsavayoḥ
मधुमासमहोत्सवानाम् madhumāsamahotsavānām
Locative मधुमासमहोत्सवे madhumāsamahotsave
मधुमासमहोत्सवयोः madhumāsamahotsavayoḥ
मधुमासमहोत्सवेषु madhumāsamahotsaveṣu